कुब्ज

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:44, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ğuz), Latin gibbus, Old English hype.

Pronunciation

Adjective

कुब्ज (kubjá) stem

  1. humpbacked

Declension

Masculine a-stem declension of कुब्ज
Nom. sg. कुब्जः (kubjaḥ)
Gen. sg. कुब्जस्य (kubjasya)
Singular Dual Plural
Nominative कुब्जः (kubjaḥ) कुब्जौ (kubjau) कुब्जाः (kubjāḥ)
Vocative कुब्ज (kubja) कुब्जौ (kubjau) कुब्जाः (kubjāḥ)
Accusative कुब्जम् (kubjam) कुब्जौ (kubjau) कुब्जान् (kubjān)
Instrumental कुब्जेन (kubjena) कुब्जाभ्याम् (kubjābhyām) कुब्जैः (kubjaiḥ)
Dative कुब्जाय (kubjāya) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Ablative कुब्जात् (kubjāt) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Genitive कुब्जस्य (kubjasya) कुब्जयोः (kubjayoḥ) कुब्जानाम् (kubjānām)
Locative कुब्जे (kubje) कुब्जयोः (kubjayoḥ) कुब्जेषु (kubjeṣu)
Feminine ā-stem declension of कुब्ज
Nom. sg. कुब्जा (kubjā)
Gen. sg. कुब्जायाः (kubjāyāḥ)
Singular Dual Plural
Nominative कुब्जा (kubjā) कुब्जे (kubje) कुब्जाः (kubjāḥ)
Vocative कुब्जे (kubje) कुब्जे (kubje) कुब्जाः (kubjāḥ)
Accusative कुब्जाम् (kubjām) कुब्जे (kubje) कुब्जाः (kubjāḥ)
Instrumental कुब्जया (kubjayā) कुब्जाभ्याम् (kubjābhyām) कुब्जाभिः (kubjābhiḥ)
Dative कुब्जायै (kubjāyai) कुब्जाभ्याम् (kubjābhyām) कुब्जाभ्यः (kubjābhyaḥ)
Ablative कुब्जायाः (kubjāyāḥ) कुब्जाभ्याम् (kubjābhyām) कुब्जाभ्यः (kubjābhyaḥ)
Genitive कुब्जायाः (kubjāyāḥ) कुब्जयोः (kubjayoḥ) कुब्जानाम् (kubjānām)
Locative कुब्जायाम् (kubjāyām) कुब्जयोः (kubjayoḥ) कुब्जासु (kubjāsu)
Neuter a-stem declension of कुब्ज
Nom. sg. कुब्जम् (kubjam)
Gen. sg. कुब्जस्य (kubjasya)
Singular Dual Plural
Nominative कुब्जम् (kubjam) कुब्जे (kubje) कुब्जानि (kubjāni)
Vocative कुब्ज (kubja) कुब्जे (kubje) कुब्जानि (kubjāni)
Accusative कुब्जम् (kubjam) कुब्जे (kubje) कुब्जानि (kubjāni)
Instrumental कुब्जेन (kubjena) कुब्जाभ्याम् (kubjābhyām) कुब्जैः (kubjaiḥ)
Dative कुब्जाय (kubjāya) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Ablative कुब्जात् (kubjāt) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Genitive कुब्जस्य (kubjasya) कुब्जयोः (kubjayoḥ) कुब्जानाम् (kubjānām)
Locative कुब्जे (kubje) कुब्जयोः (kubjayoḥ) कुब्जेषु (kubjeṣu)

Noun

कुब्ज (kubjá) stemm

  1. a kind of curved sword
  2. a kind of fish, Bola cuja
  3. a plant, Achyranthes aspera(Please check if this is already defined at target. Replace {{taxlink}} with {{taxfmt}} if already defined. Add nomul=1 if not defined.)

Declension

Masculine a-stem declension of कुब्ज
Nom. sg. कुब्जः (kubjaḥ)
Gen. sg. कुब्जस्य (kubjasya)
Singular Dual Plural
Nominative कुब्जः (kubjaḥ) कुब्जौ (kubjau) कुब्जाः (kubjāḥ)
Vocative कुब्ज (kubja) कुब्जौ (kubjau) कुब्जाः (kubjāḥ)
Accusative कुब्जम् (kubjam) कुब्जौ (kubjau) कुब्जान् (kubjān)
Instrumental कुब्जेन (kubjena) कुब्जाभ्याम् (kubjābhyām) कुब्जैः (kubjaiḥ)
Dative कुब्जाय (kubjāya) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Ablative कुब्जात् (kubjāt) कुब्जाभ्याम् (kubjābhyām) कुब्जेभ्यः (kubjebhyaḥ)
Genitive कुब्जस्य (kubjasya) कुब्जयोः (kubjayoḥ) कुब्जानाम् (kubjānām)
Locative कुब्जे (kubje) कुब्जयोः (kubjayoḥ) कुब्जेषु (kubjeṣu)

Descendants