क्षेम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit क्षेम (kṣéma).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʂeːm/, [kʃẽːm]

Adjective[edit]

क्षेम (kṣem) (indeclinable)

  1. habitable
  2. comfortable, at ease

Noun[edit]

क्षेम (kṣemm

  1. (rare, formal) safety, tranquillity, peace, rest
  2. an easy or comfortable state, happiness, welfare, prosperity

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *tḱóy-mo-, from the root *tḱey- (to settle, to live). Cognate with Proto-Germanic *haimaz (home, village) (modern English home), Proto-Balto-Slavic *káimas (settlement, village, countryside) (Latvian ciems, Lithuanian káimas), Proto-Slavic *sěmь (cohabitating, adj.), Proto-Celtic *koimos (dear, adj.), and Albanian komb (community, folk). The Sanskrit root is क्षि (kṣi, to dwell).

Pronunciation[edit]

Adjective[edit]

क्षेम (kṣéma) stem

  1. habitable
  2. residing, abiding at ease

Declension[edit]

Masculine a-stem declension of क्षेम (kṣéma)
Singular Dual Plural
Nominative क्षेमः
kṣémaḥ
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमाः / क्षेमासः¹
kṣémāḥ / kṣémāsaḥ¹
Vocative क्षेम
kṣéma
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमाः / क्षेमासः¹
kṣémāḥ / kṣémāsaḥ¹
Accusative क्षेमम्
kṣémam
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमान्
kṣémān
Instrumental क्षेमेण
kṣémeṇa
क्षेमाभ्याम्
kṣémābhyām
क्षेमैः / क्षेमेभिः¹
kṣémaiḥ / kṣémebhiḥ¹
Dative क्षेमाय
kṣémāya
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Ablative क्षेमात्
kṣémāt
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Genitive क्षेमस्य
kṣémasya
क्षेमयोः
kṣémayoḥ
क्षेमाणाम्
kṣémāṇām
Locative क्षेमे
kṣéme
क्षेमयोः
kṣémayoḥ
क्षेमेषु
kṣémeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षेमा (kṣémā)
Singular Dual Plural
Nominative क्षेमा
kṣémā
क्षेमे
kṣéme
क्षेमाः
kṣémāḥ
Vocative क्षेमे
kṣéme
क्षेमे
kṣéme
क्षेमाः
kṣémāḥ
Accusative क्षेमाम्
kṣémām
क्षेमे
kṣéme
क्षेमाः
kṣémāḥ
Instrumental क्षेमया / क्षेमा¹
kṣémayā / kṣémā¹
क्षेमाभ्याम्
kṣémābhyām
क्षेमाभिः
kṣémābhiḥ
Dative क्षेमायै
kṣémāyai
क्षेमाभ्याम्
kṣémābhyām
क्षेमाभ्यः
kṣémābhyaḥ
Ablative क्षेमायाः / क्षेमायै²
kṣémāyāḥ / kṣémāyai²
क्षेमाभ्याम्
kṣémābhyām
क्षेमाभ्यः
kṣémābhyaḥ
Genitive क्षेमायाः / क्षेमायै²
kṣémāyāḥ / kṣémāyai²
क्षेमयोः
kṣémayoḥ
क्षेमाणाम्
kṣémāṇām
Locative क्षेमायाम्
kṣémāyām
क्षेमयोः
kṣémayoḥ
क्षेमासु
kṣémāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षेम (kṣéma)
Singular Dual Plural
Nominative क्षेमम्
kṣémam
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Vocative क्षेम
kṣéma
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Accusative क्षेमम्
kṣémam
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Instrumental क्षेमेण
kṣémeṇa
क्षेमाभ्याम्
kṣémābhyām
क्षेमैः / क्षेमेभिः¹
kṣémaiḥ / kṣémebhiḥ¹
Dative क्षेमाय
kṣémāya
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Ablative क्षेमात्
kṣémāt
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Genitive क्षेमस्य
kṣémasya
क्षेमयोः
kṣémayoḥ
क्षेमाणाम्
kṣémāṇām
Locative क्षेमे
kṣéme
क्षेमयोः
kṣémayoḥ
क्षेमेषु
kṣémeṣu
Notes
  • ¹Vedic

Noun[edit]

क्षेम (kṣéma) stemm or n

  1. safety, tranquillity, peace, rest
  2. an easy or comfortable state, happiness, welfare, prosperity
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.82.4:
      युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
      ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
      yuvāmidyutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ .
      īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe .
      In battels and in frays we ministering priests, kneeling upon our knees for furtherance of our welfare,
      Invoke you, only you, the Lords of twofold wealth, you prompt to hear, we bards, O Indra-Varuṇa.
  3. basis, foundation

Declension[edit]

Masculine a-stem declension of क्षेम (kṣéma)
Singular Dual Plural
Nominative क्षेमः
kṣémaḥ
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमाः / क्षेमासः¹
kṣémāḥ / kṣémāsaḥ¹
Vocative क्षेम
kṣéma
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमाः / क्षेमासः¹
kṣémāḥ / kṣémāsaḥ¹
Accusative क्षेमम्
kṣémam
क्षेमौ / क्षेमा¹
kṣémau / kṣémā¹
क्षेमान्
kṣémān
Instrumental क्षेमेण
kṣémeṇa
क्षेमाभ्याम्
kṣémābhyām
क्षेमैः / क्षेमेभिः¹
kṣémaiḥ / kṣémebhiḥ¹
Dative क्षेमाय
kṣémāya
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Ablative क्षेमात्
kṣémāt
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Genitive क्षेमस्य
kṣémasya
क्षेमयोः
kṣémayoḥ
क्षेमाणाम्
kṣémāṇām
Locative क्षेमे
kṣéme
क्षेमयोः
kṣémayoḥ
क्षेमेषु
kṣémeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षेम (kṣéma)
Singular Dual Plural
Nominative क्षेमम्
kṣémam
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Vocative क्षेम
kṣéma
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Accusative क्षेमम्
kṣémam
क्षेमे
kṣéme
क्षेमाणि / क्षेमा¹
kṣémāṇi / kṣémā¹
Instrumental क्षेमेण
kṣémeṇa
क्षेमाभ्याम्
kṣémābhyām
क्षेमैः / क्षेमेभिः¹
kṣémaiḥ / kṣémebhiḥ¹
Dative क्षेमाय
kṣémāya
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Ablative क्षेमात्
kṣémāt
क्षेमाभ्याम्
kṣémābhyām
क्षेमेभ्यः
kṣémebhyaḥ
Genitive क्षेमस्य
kṣémasya
क्षेमयोः
kṣémayoḥ
क्षेमाणाम्
kṣémāṇām
Locative क्षेमे
kṣéme
क्षेमयोः
kṣémayoḥ
क्षेमेषु
kṣémeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Related terms[edit]

Descendants[edit]

  • Maharastri Prakrit: 𑀔𑁂𑀫 (khema)
  • Pali: khema
  • Hindi: क्षेम (kṣem) (learned)
  • Kannada: ಕ್ಷೇಮ (kṣēma)

References[edit]

  • Monier Williams (1899) “क्षेम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 332/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 437