चन्द्रभागा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चन्द्र (candrá, shining, moon) +‎ भागा (bhāgā́, parts, portions).

Pronunciation

[edit]

Proper noun

[edit]

चन्द्रभागा (candrabhāgā́) stemf

  1. Chenab (a river in Punjab)

Declension

[edit]
Feminine ā-stem declension of चन्द्रभागा (candrabhāgā́)
Singular Dual Plural
Nominative चन्द्रभागा
candrabhāgā́
चन्द्रभागे
candrabhāgé
चन्द्रभागाः
candrabhāgā́ḥ
Vocative चन्द्रभागे
cándrabhāge
चन्द्रभागे
cándrabhāge
चन्द्रभागाः
cándrabhāgāḥ
Accusative चन्द्रभागाम्
candrabhāgā́m
चन्द्रभागे
candrabhāgé
चन्द्रभागाः
candrabhāgā́ḥ
Instrumental चन्द्रभागया / चन्द्रभागा¹
candrabhāgáyā / candrabhāgā́¹
चन्द्रभागाभ्याम्
candrabhāgā́bhyām
चन्द्रभागाभिः
candrabhāgā́bhiḥ
Dative चन्द्रभागायै
candrabhāgā́yai
चन्द्रभागाभ्याम्
candrabhāgā́bhyām
चन्द्रभागाभ्यः
candrabhāgā́bhyaḥ
Ablative चन्द्रभागायाः / चन्द्रभागायै²
candrabhāgā́yāḥ / candrabhāgā́yai²
चन्द्रभागाभ्याम्
candrabhāgā́bhyām
चन्द्रभागाभ्यः
candrabhāgā́bhyaḥ
Genitive चन्द्रभागायाः / चन्द्रभागायै²
candrabhāgā́yāḥ / candrabhāgā́yai²
चन्द्रभागयोः
candrabhāgáyoḥ
चन्द्रभागाणाम्
candrabhāgā́ṇām
Locative चन्द्रभागायाम्
candrabhāgā́yām
चन्द्रभागयोः
candrabhāgáyoḥ
चन्द्रभागासु
candrabhāgā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]