तथागत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit तथागत (tathāgata).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /t̪ə.t̪ʰɑː.ɡət̪/, [t̪ɐ.t̪ʰäː.ɡɐt̪]

Noun[edit]

तथागत (tathāgatm (Urdu spelling تتھاگتا)

  1. (Buddhism) tathagata

Declension[edit]

References[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit तथागत (tathāgata).

Pronunciation[edit]

  • IPA(key): /t̪ə.t̪ʰa.ɡət̪/

Noun[edit]

तथागत (tathāgatm

  1. (Buddhism) tathagata

Declension[edit]

Declension of तथागत (masc cons-stem)
direct
singular
तथागत
tathāgat
direct
plural
तथागत
tathāgat
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
तथागत
tathāgat
तथागत
tathāgat
oblique
सामान्यरूप
तथागता
tathāgatā
तथागतां-
tathāgatān-
acc. / dative
द्वितीया / चतुर्थी
तथागताला
tathāgatālā
तथागतांना
tathāgatānnā
ergative तथागताने, तथागतानं
tathāgatāne, tathāgatāna
तथागतांनी
tathāgatānnī
instrumental तथागताशी
tathāgatāśī
तथागतांशी
tathāgatānśī
locative
सप्तमी
तथागतात
tathāgatāt
तथागतांत
tathāgatāt
vocative
संबोधन
तथागता
tathāgatā
तथागतांनो
tathāgatānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of तथागत (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
तथागताचा
tathāgatāċā
तथागताचे
tathāgatāċe
तथागताची
tathāgatācī
तथागताच्या
tathāgatācā
तथागताचे, तथागताचं
tathāgatāċe, tathāgatāċa
तथागताची
tathāgatācī
तथागताच्या
tathāgatācā
plural subject
अनेकवचनी कर्ता
तथागतांचा
tathāgatānċā
तथागतांचे
tathāgatānċe
तथागतांची
tathāgatāñcī
तथागतांच्या
tathāgatāncā
तथागतांचे, तथागतांचं
tathāgatānċe, tathāgatānċa
तथागतांची
tathāgatāñcī
तथागतांच्या
tathāgatāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References[edit]

  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “तथागत”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Pali[edit]

Alternative forms[edit]

Noun[edit]

तथागत m

  1. Devanagari script form of tathāgata

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

The Buddhist term was possibly borrowed from the Prakrit language of the early Buddhist community, but this is uncertain. The term (in any language) might have been "pre-Buddhistic",[1] and there have been various surface analyses, often entwined with philosophical intricacies. In borrowing languages such as Chinese, it is analysed as तथा (tathā, thus, in that manner) +‎ आगत (āgata, come, past passive participle). It may also be analysed as तथा (tathā) +‎ गत (gata, gone; gone to a certain state or condition) according to Monier Williams.[2] Cognate with Pali tathāgata.

Pronunciation[edit]

Adjective[edit]

तथागत (táthāgatá) stem

  1. being in such a state or condition; of such a quality or nature
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.27.1:
      तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
      शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः ॥
      tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām .
      śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ .
      Like subjects (flocking to) a man visited upon by Fortune, auspicious signs fell to the lot of the one who was in such (affliction), shaken, yet faultless, (who was) bereft of joy, assaulted by sorrow in the heart, yet righteous.
    • c. 400 BCE, Mahābhārata 2.43.7:
      तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
      अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
      tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ .
      arjunaśca yamau cobhau sarve te prāhasaṃstadā .
      Upon seeing him fall into such (pathetic) state, Bhīmasena the Mighty,
      Arjuna, and both the twins all burst out in laughter simultaneously.

Declension[edit]

Masculine a-stem declension of तथागत (táthāgatá)
Singular Dual Plural
Nominative तथागतः
táthāgataḥ
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
Vocative तथागत
táthāgata
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
Accusative तथागतम्
táthāgatam
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागतान्
táthāgatān
Instrumental तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
Dative तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Ablative तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Genitive तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
Locative तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तथागता (táthāgatā́)
Singular Dual Plural
Nominative तथागता
táthāgatā́
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
Vocative तथागते
táthāgate
तथागते
táthāgate
तथागताः
táthāgatāḥ
Accusative तथागताम्
táthāgatā́m
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
Instrumental तथागतया / तथागता¹
táthāgatayā / táthāgatā́¹
तथागताभ्याम्
táthāgatā́bhyām
तथागताभिः
táthāgatā́bhiḥ
Dative तथागतायै
táthāgatā́yai
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
Ablative तथागतायाः / तथागतायै²
táthāgatā́yāḥ / táthāgatā́yai²
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
Genitive तथागतायाः / तथागतायै²
táthāgatā́yāḥ / táthāgatā́yai²
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatā́nām
Locative तथागतायाम्
táthāgatā́yām
तथागतयोः
táthāgatayoḥ
तथागतासु
táthāgatā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तथागत (táthāgatá)
Singular Dual Plural
Nominative तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Vocative तथागत
táthāgata
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Accusative तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Instrumental तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
Dative तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Ablative तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Genitive तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
Locative तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
Notes
  • ¹Vedic

Noun[edit]

तथागत (tathāgata) stemm

  1. (Buddhism) tathagata (an appellation for Buddhas, especially the Gautama Buddha)
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 9.3:
      ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।
      nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti .
      Hasn't it been said after the Tathāgata, O noble prince, that the unlearned is not to be slighted?

Declension[edit]

Masculine a-stem declension of तथागत (tathāgata)
Singular Dual Plural
Nominative तथागतः
tathāgataḥ
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
Vocative तथागत
tathāgata
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
Accusative तथागतम्
tathāgatam
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागतान्
tathāgatān
Instrumental तथागतेन
tathāgatena
तथागताभ्याम्
tathāgatābhyām
तथागतैः / तथागतेभिः¹
tathāgataiḥ / tathāgatebhiḥ¹
Dative तथागताय
tathāgatāya
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
Ablative तथागतात्
tathāgatāt
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
Genitive तथागतस्य
tathāgatasya
तथागतयोः
tathāgatayoḥ
तथागतानाम्
tathāgatānām
Locative तथागते
tathāgate
तथागतयोः
tathāgatayoḥ
तथागतेषु
tathāgateṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Pali Text Society (1921–1925) “tathāgata”, in Pali-English Dictionary‎, London: Chipstead, page 296
  2. ^ Monier Williams (1899) “Táthā–gata”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 433/3.