तुमुल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit तुमुल (tumula)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /t̪ʊ.mʊl/

Noun[edit]

तुमुल (tumulm

  1. tumult, din; confusion
  2. tumultuous combat

Declension[edit]

Adjective[edit]

तुमुल (tumul)

  1. tumultuous
  2. excited; confused

References[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *tumúlas, from Proto-Indo-Iranian *tumúlas, from Proto-Indo-European *tuh₂-mélos, from *tewh₂- (to swell).

Cognates include Latin tumultus (whence English tumult).

Pronunciation[edit]

Adjective[edit]

तुमुल (tumúla) stem

  1. tumultuous, noisy

Declension[edit]

Masculine a-stem declension of तुमुल (tumúla)
Singular Dual Plural
Nominative तुमुलः
tumúlaḥ
तुमुलौ / तुमुला¹
tumúlau / tumúlā¹
तुमुलाः / तुमुलासः¹
tumúlāḥ / tumúlāsaḥ¹
Vocative तुमुल
túmula
तुमुलौ / तुमुला¹
túmulau / túmulā¹
तुमुलाः / तुमुलासः¹
túmulāḥ / túmulāsaḥ¹
Accusative तुमुलम्
tumúlam
तुमुलौ / तुमुला¹
tumúlau / tumúlā¹
तुमुलान्
tumúlān
Instrumental तुमुलेन
tumúlena
तुमुलाभ्याम्
tumúlābhyām
तुमुलैः / तुमुलेभिः¹
tumúlaiḥ / tumúlebhiḥ¹
Dative तुमुलाय
tumúlāya
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Ablative तुमुलात्
tumúlāt
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Genitive तुमुलस्य
tumúlasya
तुमुलयोः
tumúlayoḥ
तुमुलानाम्
tumúlānām
Locative तुमुले
tumúle
तुमुलयोः
tumúlayoḥ
तुमुलेषु
tumúleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुमुला (tumúlā)
Singular Dual Plural
Nominative तुमुला
tumúlā
तुमुले
tumúle
तुमुलाः
tumúlāḥ
Vocative तुमुले
túmule
तुमुले
túmule
तुमुलाः
túmulāḥ
Accusative तुमुलाम्
tumúlām
तुमुले
tumúle
तुमुलाः
tumúlāḥ
Instrumental तुमुलया / तुमुला¹
tumúlayā / tumúlā¹
तुमुलाभ्याम्
tumúlābhyām
तुमुलाभिः
tumúlābhiḥ
Dative तुमुलायै
tumúlāyai
तुमुलाभ्याम्
tumúlābhyām
तुमुलाभ्यः
tumúlābhyaḥ
Ablative तुमुलायाः / तुमुलायै²
tumúlāyāḥ / tumúlāyai²
तुमुलाभ्याम्
tumúlābhyām
तुमुलाभ्यः
tumúlābhyaḥ
Genitive तुमुलायाः / तुमुलायै²
tumúlāyāḥ / tumúlāyai²
तुमुलयोः
tumúlayoḥ
तुमुलानाम्
tumúlānām
Locative तुमुलायाम्
tumúlāyām
तुमुलयोः
tumúlayoḥ
तुमुलासु
tumúlāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुमुल (tumúla)
Singular Dual Plural
Nominative तुमुलम्
tumúlam
तुमुले
tumúle
तुमुलानि / तुमुला¹
tumúlāni / tumúlā¹
Vocative तुमुल
túmula
तुमुले
túmule
तुमुलानि / तुमुला¹
túmulāni / túmulā¹
Accusative तुमुलम्
tumúlam
तुमुले
tumúle
तुमुलानि / तुमुला¹
tumúlāni / tumúlā¹
Instrumental तुमुलेन
tumúlena
तुमुलाभ्याम्
tumúlābhyām
तुमुलैः / तुमुलेभिः¹
tumúlaiḥ / tumúlebhiḥ¹
Dative तुमुलाय
tumúlāya
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Ablative तुमुलात्
tumúlāt
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Genitive तुमुलस्य
tumúlasya
तुमुलयोः
tumúlayoḥ
तुमुलानाम्
tumúlānām
Locative तुमुले
tumúle
तुमुलयोः
tumúlayoḥ
तुमुलेषु
tumúleṣu
Notes
  • ¹Vedic

Noun[edit]

तुमुल (tumúla) stemn

  1. tumult, clatter, confusion
  2. Terminalia bellerica

Declension[edit]

Neuter a-stem declension of तुमुल (tumúla)
Singular Dual Plural
Nominative तुमुलम्
tumúlam
तुमुले
tumúle
तुमुलानि / तुमुला¹
tumúlāni / tumúlā¹
Vocative तुमुल
túmula
तुमुले
túmule
तुमुलानि / तुमुला¹
túmulāni / túmulā¹
Accusative तुमुलम्
tumúlam
तुमुले
tumúle
तुमुलानि / तुमुला¹
tumúlāni / tumúlā¹
Instrumental तुमुलेन
tumúlena
तुमुलाभ्याम्
tumúlābhyām
तुमुलैः / तुमुलेभिः¹
tumúlaiḥ / tumúlebhiḥ¹
Dative तुमुलाय
tumúlāya
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Ablative तुमुलात्
tumúlāt
तुमुलाभ्याम्
tumúlābhyām
तुमुलेभ्यः
tumúlebhyaḥ
Genitive तुमुलस्य
tumúlasya
तुमुलयोः
tumúlayoḥ
तुमुलानाम्
tumúlānām
Locative तुमुले
tumúle
तुमुलयोः
tumúlayoḥ
तुमुलेषु
tumúleṣu
Notes
  • ¹Vedic

Derived terms[edit]