दृश्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit दृश्य (dṛśya).

Pronunciation

[edit]

Noun

[edit]

दृश्य (dŕśyam

  1. scene, spectacle, exhibition
    Synonyms: नज़ारा (nazārā), दिखावा (dikhāvā)

Declension

[edit]

Adjective

[edit]

दृश्य (dŕśya) (indeclinable)

  1. visible
[edit]

References

[edit]
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “दृश्य”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit दृश्य (dṛśya).

Pronunciation

[edit]

Noun

[edit]

दृश्य (dŕśyan

  1. scene

Declension

[edit]
Declension of दृश्य (neut cons-stem)
direct
singular
दृश्य
dŕśya
direct
plural
दृश्ये, दृश्यं
dŕśye, dŕśya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
दृश्य
dŕśya
दृश्ये, दृश्यं
dŕśye, dŕśya
oblique
सामान्यरूप
दृश्या
dŕśyā
दृश्यां-
dŕśyān-
acc. / dative
द्वितीया / चतुर्थी
दृश्याला
dŕśyālā
दृश्यांना
dŕśyānnā
ergative दृश्याने, दृश्यानं
dŕśyāne, dŕśyāna
दृश्यांनी
dŕśyānnī
instrumental दृश्याशी
dŕśyāśī
दृश्यांशी
dŕśyānśī
locative
सप्तमी
दृश्यात
dŕśyāt
दृश्यांत
dŕśyāt
vocative
संबोधन
दृश्या
dŕśyā
दृश्यांनो
dŕśyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of दृश्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
दृश्याचा
dŕśyāċā
दृश्याचे
dŕśyāċe
दृश्याची
dŕśyācī
दृश्याच्या
dŕśyācā
दृश्याचे, दृश्याचं
dŕśyāċe, dŕśyāċa
दृश्याची
dŕśyācī
दृश्याच्या
dŕśyācā
plural subject
अनेकवचनी कर्ता
दृश्यांचा
dŕśyānċā
दृश्यांचे
dŕśyānċe
दृश्यांची
dŕśyāñcī
दृश्यांच्या
dŕśyāncā
दृश्यांचे, दृश्यांचं
dŕśyānċe, dŕśyānċa
दृश्यांची
dŕśyāñcī
दृश्यांच्या
dŕśyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

See also

[edit]

References

[edit]
  • Berntsen, Maxine (1982–1983) “दृश्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

[edit]

Etymology

[edit]

From the root दृश् (dṛś, to see) +‎ -य (-ya).

Pronunciation

[edit]

Participle

[edit]

दृश्य (dṛ́śya)

  1. future passive participle of दृश् (dṛś); to be looked at, seen, witnessed

Adjective

[edit]

दृश्य (dṛ́śya) stem

  1. visible (able to be seen)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.130.7:
      स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑:।
      पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन्॥
      sahástomāḥ saháchandasa āvṛ́ta: sahápramā ṛ́ṣayaḥ saptá daívyā:.
      pū́rveṣāṃ pánthāmanudṛ́śya dhī́rā anvā́lebhire rathyò ná raśmī́n.
      They who were versed in ritual and metre, in hymns and rules, were the Seven Godlike Rsis.
      Viewing the path of those of old, the sages have taken up the reins like chariot-drivers.
  2. worth seeing, beautiful

Declension

[edit]
Masculine a-stem declension of दृश्य (dṛ́śya)
Singular Dual Plural
Nominative दृश्यः
dṛ́śyaḥ
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्याः / दृश्यासः¹
dṛ́śyāḥ / dṛ́śyāsaḥ¹
Vocative दृश्य
dṛ́śya
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्याः / दृश्यासः¹
dṛ́śyāḥ / dṛ́śyāsaḥ¹
Accusative दृश्यम्
dṛ́śyam
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्यान्
dṛ́śyān
Instrumental दृश्येन
dṛ́śyena
दृश्याभ्याम्
dṛ́śyābhyām
दृश्यैः / दृश्येभिः¹
dṛ́śyaiḥ / dṛ́śyebhiḥ¹
Dative दृश्याय
dṛ́śyāya
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Ablative दृश्यात्
dṛ́śyāt
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Genitive दृश्यस्य
dṛ́śyasya
दृश्ययोः
dṛ́śyayoḥ
दृश्यानाम्
dṛ́śyānām
Locative दृश्ये
dṛ́śye
दृश्ययोः
dṛ́śyayoḥ
दृश्येषु
dṛ́śyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दृश्या (dṛ́śyā)
Singular Dual Plural
Nominative दृश्या
dṛ́śyā
दृश्ये
dṛ́śye
दृश्याः
dṛ́śyāḥ
Vocative दृश्ये
dṛ́śye
दृश्ये
dṛ́śye
दृश्याः
dṛ́śyāḥ
Accusative दृश्याम्
dṛ́śyām
दृश्ये
dṛ́śye
दृश्याः
dṛ́śyāḥ
Instrumental दृश्यया / दृश्या¹
dṛ́śyayā / dṛ́śyā¹
दृश्याभ्याम्
dṛ́śyābhyām
दृश्याभिः
dṛ́śyābhiḥ
Dative दृश्यायै
dṛ́śyāyai
दृश्याभ्याम्
dṛ́śyābhyām
दृश्याभ्यः
dṛ́śyābhyaḥ
Ablative दृश्यायाः / दृश्यायै²
dṛ́śyāyāḥ / dṛ́śyāyai²
दृश्याभ्याम्
dṛ́śyābhyām
दृश्याभ्यः
dṛ́śyābhyaḥ
Genitive दृश्यायाः / दृश्यायै²
dṛ́śyāyāḥ / dṛ́śyāyai²
दृश्ययोः
dṛ́śyayoḥ
दृश्यानाम्
dṛ́śyānām
Locative दृश्यायाम्
dṛ́śyāyām
दृश्ययोः
dṛ́śyayoḥ
दृश्यासु
dṛ́śyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दृश्य (dṛ́śya)
Singular Dual Plural
Nominative दृश्यम्
dṛ́śyam
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Vocative दृश्य
dṛ́śya
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Accusative दृश्यम्
dṛ́śyam
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Instrumental दृश्येन
dṛ́śyena
दृश्याभ्याम्
dṛ́śyābhyām
दृश्यैः / दृश्येभिः¹
dṛ́śyaiḥ / dṛ́śyebhiḥ¹
Dative दृश्याय
dṛ́śyāya
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Ablative दृश्यात्
dṛ́śyāt
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Genitive दृश्यस्य
dṛ́śyasya
दृश्ययोः
dṛ́śyayoḥ
दृश्यानाम्
dṛ́śyānām
Locative दृश्ये
dṛ́śye
दृश्ययोः
dṛ́śyayoḥ
दृश्येषु
dṛ́śyeṣu
Notes
  • ¹Vedic

Noun

[edit]

दृश्य (dṛ́śya) stemm or n

  1. n a visible object; the visible world
  2. m (arithmetic) a number, quantity

Declension

[edit]
Masculine a-stem declension of दृश्य (dṛ́śya)
Singular Dual Plural
Nominative दृश्यः
dṛ́śyaḥ
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्याः / दृश्यासः¹
dṛ́śyāḥ / dṛ́śyāsaḥ¹
Vocative दृश्य
dṛ́śya
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्याः / दृश्यासः¹
dṛ́śyāḥ / dṛ́śyāsaḥ¹
Accusative दृश्यम्
dṛ́śyam
दृश्यौ / दृश्या¹
dṛ́śyau / dṛ́śyā¹
दृश्यान्
dṛ́śyān
Instrumental दृश्येन
dṛ́śyena
दृश्याभ्याम्
dṛ́śyābhyām
दृश्यैः / दृश्येभिः¹
dṛ́śyaiḥ / dṛ́śyebhiḥ¹
Dative दृश्याय
dṛ́śyāya
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Ablative दृश्यात्
dṛ́śyāt
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Genitive दृश्यस्य
dṛ́śyasya
दृश्ययोः
dṛ́śyayoḥ
दृश्यानाम्
dṛ́śyānām
Locative दृश्ये
dṛ́śye
दृश्ययोः
dṛ́śyayoḥ
दृश्येषु
dṛ́śyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of दृश्य (dṛ́śya)
Singular Dual Plural
Nominative दृश्यम्
dṛ́śyam
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Vocative दृश्य
dṛ́śya
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Accusative दृश्यम्
dṛ́śyam
दृश्ये
dṛ́śye
दृश्यानि / दृश्या¹
dṛ́śyāni / dṛ́śyā¹
Instrumental दृश्येन
dṛ́śyena
दृश्याभ्याम्
dṛ́śyābhyām
दृश्यैः / दृश्येभिः¹
dṛ́śyaiḥ / dṛ́śyebhiḥ¹
Dative दृश्याय
dṛ́śyāya
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Ablative दृश्यात्
dṛ́śyāt
दृश्याभ्याम्
dṛ́śyābhyām
दृश्येभ्यः
dṛ́śyebhyaḥ
Genitive दृश्यस्य
dṛ́śyasya
दृश्ययोः
dṛ́śyayoḥ
दृश्यानाम्
dṛ́śyānām
Locative दृश्ये
dṛ́śye
दृश्ययोः
dṛ́śyayoḥ
दृश्येषु
dṛ́śyeṣu
Notes
  • ¹Vedic

Adverb

[edit]

दृश्य (dṛśya)

  1. having seen

References

[edit]