Jump to content

पण्डित

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /pəɳ.ɖɪt̪/, [pɐ̃ɳ.ɖɪt̪]

Adjective

[edit]

पण्डित (paṇḍit) (indeclinable, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Noun

[edit]

पण्डित (paṇḍitm (feminine पण्डिता, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Declension

[edit]

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

पण्डित m

  1. Devanagari script form of paṇḍita (wise man)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    पण्डा (paṇḍā) +‎ -इत (-ita). पण्डा (paṇḍā) is of uncertain etymology, but is likely a sanskritization of the Middle Indo-Aryan descendant of प्रज्ञा (prajñā, wisdom).[1][2] See पण्डा (paṇḍā) for more.

    Pronunciation

    [edit]

    Adjective

    [edit]

    पण्डित (paṇḍitá) stem

    1. learned, wise, shrewd, clever, skilful in, conversant with (with locative case)
      • c. 400 BCE, Bhagavad Gītā 5.4:
        सां‍ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥
        sāṃ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ. ekamapyāsthitaḥ samyagubhayorvindate phalam.
        Only the ignorant speak of devotional service [karma-yoga] as being different from the analytical study of the material world [Sāṃkhya]. Those who are actually learned say that he who applies himself well to one of these paths achieves the results of both.

    Declension

    [edit]
    Masculine a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितः (paṇḍitáḥ) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताः (paṇḍitā́ḥ)
    पण्डितासः¹ (paṇḍitā́saḥ¹)
    accusative पण्डितम् (paṇḍitám) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डितान् (paṇḍitā́n)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डितौ (páṇḍitau)
    पण्डिता¹ (páṇḍitā¹)
    पण्डिताः (páṇḍitāḥ)
    पण्डितासः¹ (páṇḍitāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of पण्डिता
    singular dual plural
    nominative पण्डिता (paṇḍitā́) पण्डिते (paṇḍité) पण्डिताः (paṇḍitā́ḥ)
    accusative पण्डिताम् (paṇḍitā́m) पण्डिते (paṇḍité) पण्डिताः (paṇḍitā́ḥ)
    instrumental पण्डितया (paṇḍitáyā)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभिः (paṇḍitā́bhiḥ)
    dative पण्डितायै (paṇḍitā́yai) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभ्यः (paṇḍitā́bhyaḥ)
    ablative पण्डितायाः (paṇḍitā́yāḥ)
    पण्डितायै² (paṇḍitā́yai²)
    पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभ्यः (paṇḍitā́bhyaḥ)
    genitive पण्डितायाः (paṇḍitā́yāḥ)
    पण्डितायै² (paṇḍitā́yai²)
    पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डितायाम् (paṇḍitā́yām) पण्डितयोः (paṇḍitáyoḥ) पण्डितासु (paṇḍitā́su)
    vocative पण्डिते (páṇḍite) पण्डिते (páṇḍite) पण्डिताः (páṇḍitāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितम् (paṇḍitám) पण्डिते (paṇḍité) पण्डितानि (paṇḍitā́ni)
    पण्डिता¹ (paṇḍitā́¹)
    accusative पण्डितम् (paṇḍitám) पण्डिते (paṇḍité) पण्डितानि (paṇḍitā́ni)
    पण्डिता¹ (paṇḍitā́¹)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डिते (páṇḍite) पण्डितानि (páṇḍitāni)
    पण्डिता¹ (páṇḍitā¹)
    • ¹Vedic

    Noun

    [edit]

    पण्डित (paṇḍitá) stemm

    1. scholar, a learned man, wise person teacher, philosopher, pundit
      • c. 400 BCE, Bhagavad Gītā 2.11:
        श्री भगवानुवाच
        अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
        śrī bhagavānuvāca
        aśocyananvaśocastvaṃ prajñāvādāṃśca bhāṣase. gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ.
        The lord [Kṛṣṇa] said: While speaking learned words, you are mourning for what is not worthy of grief. Wise people lament neither for the living nor for the dead.
      • c. 400 BCE, Bhagavad Gītā 5.18:
        विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। श‍ुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥
        The wise people, by virtue of true knowledge, see with equal vision a learned and gentle brāhmaṇa, a cow, an elephant, a dog and an outcaste [lit. dog-eater].
    2. a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
    3. incense

    Declension

    [edit]
    Masculine a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितः (paṇḍitáḥ) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताः (paṇḍitā́ḥ)
    पण्डितासः¹ (paṇḍitā́saḥ¹)
    accusative पण्डितम् (paṇḍitám) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डितान् (paṇḍitā́n)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डितौ (páṇḍitau)
    पण्डिता¹ (páṇḍitā¹)
    पण्डिताः (páṇḍitāḥ)
    पण्डितासः¹ (páṇḍitāsaḥ¹)
    • ¹Vedic

    Alternative forms

    [edit]

    Descendants

    [edit]

    Borrowed terms

    [edit]

    References

    [edit]
    1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 70-1
    2. ^ Turner, Ralph Lilley (1969–1985) “paṇḍitá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

    Further reading

    [edit]