पितु

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 19:50, 26 November 2019.
Jump to navigation Jump to search

Pali

Alternative forms

Noun

पितु (pitu)

  1. Devanagari script form of pitu, which is genitive/dative singular of पितर् (pitar, father)

Sanskrit

Etymology 1

Lua error: The template Template:PIE root does not use the parameter(s):
2=peh₂
Please see Module:checkparams for help with this warning.

(deprecated template usage)

From Proto-Indo-European *peyt- (food) (Can this(+) etymology be sourced?) or from *peh₂- (to nourish, to protect). Compare Latin panis (bread), Lithuanian piẽtūs (lunch), Old Irish ithid (to eat) and English food.

Pronunciation

Noun

पितु (pitú) stemm or n

  1. (Vedic) food, nourishment

Declension

Masculine u-stem declension of पितु (pitú)
Singular Dual Plural
Nominative पितुः
pitúḥ
पितू
pitū́
पितवः
pitávaḥ
Vocative पितो
píto
पितू
pítū
पितवः
pítavaḥ
Accusative पितुम्
pitúm
पितू
pitū́
पितून्
pitū́n
Instrumental पितुना / पित्वा¹
pitúnā / pitvā́¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
Dative पितवे / पित्वे¹
pitáve / pitvé¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Ablative पितोः / पित्वः¹
pitóḥ / pitváḥ¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Genitive पितोः / पित्वः¹
pitóḥ / pitváḥ¹
पित्वोः
pitvóḥ
पितूनाम्
pitūnā́m
Locative पितौ
pitaú
पित्वोः
pitvóḥ
पितुषु
pitúṣu
Notes
  • ¹Vedic
Neuter u-stem declension of पितु (pitú)
Singular Dual Plural
Nominative पितु
pitú
पितुनी
pitúnī
पितूनि / पितु¹ / पितू¹
pitū́ni / pitú¹ / pitū́¹
Vocative पितु / पितो
pítu / píto
पितुनी
pítunī
पितूनि / पितु¹ / पितू¹
pítūni / pítu¹ / pítū¹
Accusative पितु
pitú
पितुनी
pitúnī
पितूनि / पितु¹ / पितू¹
pitū́ni / pitú¹ / pitū́¹
Instrumental पितुना / पित्वा¹
pitúnā / pitvā́¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
Dative पितुने / पितवे¹ / पित्वे¹
pitúne / pitáve¹ / pitvé¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Ablative पितुनः / पितोः¹ / पित्वः¹
pitúnaḥ / pitóḥ¹ / pitváḥ¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Genitive पितुनः / पितोः¹ / पित्वः¹
pitúnaḥ / pitóḥ¹ / pitváḥ¹
पितुनोः
pitúnoḥ
पितूनाम्
pitūnā́m
Locative पितुनि / पितौ¹
pitúni / pitaú¹
पितुनोः
pitúnoḥ
पितुषु
pitúṣu
Notes
  • ¹Vedic

Etymology 2

From Proto-Indo-European *piH-tu- (fat, milk). Cognate with Ancient Greek πίτυς (pítus), Latin pinus and English fat.

Noun

पितु (pitu) stemm or n

  1. juice
  2. sap
  3. drink

Declension

Masculine u-stem declension of पितु
Nom. sg. पितुः (pituḥ)
Gen. sg. पितोः (pitoḥ)
Singular Dual Plural
Nominative पितुः (pituḥ) पितू (pitū) पितवः (pitavaḥ)
Vocative पितो (pito) पितू (pitū) पितवः (pitavaḥ)
Accusative पितुम् (pitum) पितू (pitū) पितून् (pitūn)
Instrumental पितुना (pitunā) पितुभ्याम् (pitubhyām) पितुभिः (pitubhiḥ)
Dative पितवे (pitave) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Ablative पितोः (pitoḥ) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Genitive पितोः (pitoḥ) पित्वोः (pitvoḥ) पितूनाम् (pitūnām)
Locative पितौ (pitau) पित्वोः (pitvoḥ) पितुषु (pituṣu)
Neuter u-stem declension of पितु
Nom. sg. पितु (pitu)
Gen. sg. पितुनः (pitunaḥ)
Singular Dual Plural
Nominative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Vocative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Accusative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Instrumental पितुना (pitunā) पितुभ्याम् (pitubhyām) पितुभिः (pitubhiḥ)
Dative पितुने (pitune) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Ablative पितुनः (pitunaḥ) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Genitive पितुनः (pitunaḥ) पितुनोः (pitunoḥ) पितूनाम् (pitūnām)
Locative पितुनि (pituni) पितुनोः (pitunoḥ) पितुषु (pituṣu)