Jump to content

पुरु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *pr̥Húṣ, from Proto-Indo-Iranian *pr̥Húš (compare Avestan 𐬞𐬊𐬎𐬭𐬎 (pouru, much), Ossetian фыр (fyr, much), and Old Persian 𐎱𐎽𐎺 (paruv, much, many, too much, very) (Persian فره (fere, much, more) and Middle Persian/Pahlavi ﭘﺮ (por, “full of, filled with, loaded; much”) which is also borrowed in the same meaning by Ottoman Turkish ﭘﺮ , hence Turkish pür), from Proto-Indo-European *pl̥h₁ús (much), from the zero-grade of the root *pleh₁- (to fill) (compare Latin plūs (more), Ancient Greek πολύς (polús, much, many), Old English fela, Old Irish il (much), and Gothic 𐍆𐌹𐌻𐌿 (filu, much, very)).

Pronunciation

[edit]

Adjective

[edit]

पुरु (purú) stem (root पॄ)

  1. much, many, abundant (only पुरू (purū), पुरूणि (purū́ṇi), पुरूणाम् (purūṇām) and several cases of f पूर्वी (pūrvī); in later language only a the end of a compound) (RV. etc.)
  2. much, often, very (also with a comparative or superlative)
    with सिमा (simā)everywhere
    with तिरस् (tirás)far off, from afar
    पुरारु (purā*rú)far and wide
    पुरु विश्व (purú víśva)one and all, every

Declension

[edit]
Masculine u-stem declension of पुरु
singular dual plural
nominative पुरुः (purúḥ) पुरू (purū́) पुरवः (purávaḥ)
vocative पुरो (púro) पुरू (púrū) पुरवः (púravaḥ)
accusative पुरुम् (purúm) पुरू (purū́) पुरून् (purū́n)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुर्वोः (purvóḥ) पुरूणाम् (purūṇā́m)
locative पुरौ (puraú) पुर्वोः (purvóḥ) पुरुषु (purúṣu)
  • ¹Vedic
Feminine ī-stem declension of पूर्वी
singular dual plural
nominative पूर्वी (pūrvī́) पूर्व्यौ (pūrvyaù)
पूर्वी¹ (pūrvī́¹)
पूर्व्यः (pūrvyàḥ)
पूर्वीः¹ (pūrvī́ḥ¹)
vocative पूर्वि (pū́rvi) पूर्व्यौ (pū́rvyau)
पूर्वी¹ (pū́rvī¹)
पूर्व्यः (pū́rvyaḥ)
पूर्वीः¹ (pū́rvīḥ¹)
accusative पूर्वीम् (pūrvī́m) पूर्व्यौ (pūrvyaù)
पूर्वी¹ (pūrvī́¹)
पूर्वीः (pūrvī́ḥ)
instrumental पूर्व्या (pūrvyā́) पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभिः (pūrvī́bhiḥ)
dative पूर्व्यै (pūrvyaí) पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभ्यः (pūrvī́bhyaḥ)
ablative पूर्व्याः (pūrvyā́ḥ)
पूर्व्यै² (pūrvyaí²)
पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभ्यः (pūrvī́bhyaḥ)
genitive पूर्व्याः (pūrvyā́ḥ)
पूर्व्यै² (pūrvyaí²)
पूर्व्योः (pūrvyóḥ) पूर्वीणाम् (pūrvī́ṇām)
locative पूर्व्याम् (pūrvyā́m) पूर्व्योः (pūrvyóḥ) पूर्वीषु (pūrvī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of पुरु
singular dual plural
nominative पुरु (purú) पुरुणी (purúṇī) पुरूणि (purū́ṇi)
पुरु¹ (purú¹)
पुरू¹ (purū́¹)
vocative पुरु (púru)
पुरो (púro)
पुरुणी (púruṇī) पुरूणि (púrūṇi)
पुरु¹ (púru¹)
पुरू¹ (púrū¹)
accusative पुरु (purú) पुरुणी (purúṇī) पुरूणि (purū́ṇi)
पुरु¹ (purú¹)
पुरू¹ (purū́¹)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरुणे (purúṇe)
पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरुणः (purúṇaḥ)
पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरुणः (purúṇaḥ)
पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुणोः (purúṇoḥ)
पुर्वोः (purvóḥ)
पुरूणाम् (purūṇā́m)
locative पुरुणि (purúṇi)
पुरौ (puraú)
पुरुणोः (purúṇoḥ)
पुर्वोः (purvóḥ)
पुरुषु (purúṣu)
  • ¹Vedic

Noun

[edit]

पुरु (purú) stemm

  1. the pollen of a flower (L.)
  2. heaven, paradise (L.)
  3. (cf. पूरु (pūru)) name of a prince (the son of Yayāti and Śarmiṣṭhā and sixth monarch of the lunar race) (MBh., Śak.)
  4. name of a son of Vasu-deva and Saha-devā (BhP.)
  5. name of a son of Madhu (VP.)

Declension

[edit]
Masculine u-stem declension of पुरु
singular dual plural
nominative पुरुः (purúḥ) पुरू (purū́) पुरवः (purávaḥ)
vocative पुरो (púro) पुरू (púrū) पुरवः (púravaḥ)
accusative पुरुम् (purúm) पुरू (purū́) पुरून् (purū́n)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुर्वोः (purvóḥ) पुरूणाम् (purūṇā́m)
locative पुरौ (puraú) पुर्वोः (purvóḥ) पुरुषु (purúṣu)
  • ¹Vedic

References

[edit]