भुजङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of भुज् (bhuj, to bend, curve) +‎ अङ्ग (aṅga, body).

Pronunciation[edit]

Noun[edit]

भुजङ्ग (bhujaṅga) stemm

  1. a serpent, snake
    Synonyms: अहि (ahi), सर्प (sarpa), शेष (śeṣa), नाग (nāga)
  2. a mythical serpent-demon

Declension[edit]

Masculine a-stem declension of भुजङ्ग
Nom. sg. भुजङ्गः (bhujaṅgaḥ)
Gen. sg. भुजङ्गस्य (bhujaṅgasya)
Singular Dual Plural
Nominative भुजङ्गः (bhujaṅgaḥ) भुजङ्गौ (bhujaṅgau) भुजङ्गाः (bhujaṅgāḥ)
Vocative भुजङ्ग (bhujaṅga) भुजङ्गौ (bhujaṅgau) भुजङ्गाः (bhujaṅgāḥ)
Accusative भुजङ्गम् (bhujaṅgam) भुजङ्गौ (bhujaṅgau) भुजङ्गान् (bhujaṅgān)
Instrumental भुजङ्गेन (bhujaṅgena) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गैः (bhujaṅgaiḥ)
Dative भुजङ्गाय (bhujaṅgāya) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
Ablative भुजङ्गात् (bhujaṅgāt) भुजङ्गाभ्याम् (bhujaṅgābhyām) भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
Genitive भुजङ्गस्य (bhujaṅgasya) भुजङ्गयोः (bhujaṅgayoḥ) भुजङ्गानाम् (bhujaṅgānām)
Locative भुजङ्गे (bhujaṅge) भुजङ्गयोः (bhujaṅgayoḥ) भुजङ्गेषु (bhujaṅgeṣu)

Descendants[edit]