भृङ्गार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Possibly related to भृ (bhṛ, to bear).

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

भृङ्गार (bhṛṅgāram or n (भृङ्गार)

  1. gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
    Synonyms: कनक (kanaka), हिरण्य (hiraṇya), सुवर्ण (suvarṇa), स्वर्ण (svarṇa), कनकायस् (kanakāyas), स्वायस् (svāyas)
  2. any precious metal
  3. any shiny substance
  4. something which is precious
    Synonyms: मूल्यवत् (mūlyavat), मूल्यु (mūlyu), रत्न (ratna), प्रवाल (pravāla)

Declension[edit]

Masculine a-stem declension of भृङ्गार (bhṛṅgāra)
Singular Dual Plural
Nominative भृङ्गारः
bhṛṅgāraḥ
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गाराः / भृङ्गारासः¹
bhṛṅgārāḥ / bhṛṅgārāsaḥ¹
Vocative भृङ्गार
bhṛṅgāra
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गाराः / भृङ्गारासः¹
bhṛṅgārāḥ / bhṛṅgārāsaḥ¹
Accusative भृङ्गारम्
bhṛṅgāram
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गारान्
bhṛṅgārān
Instrumental भृङ्गारेण
bhṛṅgāreṇa
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारैः / भृङ्गारेभिः¹
bhṛṅgāraiḥ / bhṛṅgārebhiḥ¹
Dative भृङ्गाराय
bhṛṅgārāya
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Ablative भृङ्गारात्
bhṛṅgārāt
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Genitive भृङ्गारस्य
bhṛṅgārasya
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गाराणाम्
bhṛṅgārāṇām
Locative भृङ्गारे
bhṛṅgāre
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गारेषु
bhṛṅgāreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भृङ्गार (bhṛṅgāra)
Singular Dual Plural
Nominative भृङ्गारम्
bhṛṅgāram
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Vocative भृङ्गार
bhṛṅgāra
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Accusative भृङ्गारम्
bhṛṅgāram
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Instrumental भृङ्गारेण
bhṛṅgāreṇa
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारैः / भृङ्गारेभिः¹
bhṛṅgāraiḥ / bhṛṅgārebhiḥ¹
Dative भृङ्गाराय
bhṛṅgārāya
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Ablative भृङ्गारात्
bhṛṅgārāt
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Genitive भृङ्गारस्य
bhṛṅgārasya
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गाराणाम्
bhṛṅgārāṇām
Locative भृङ्गारे
bhṛṅgāre
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गारेषु
bhṛṅgāreṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]