रक्तफल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From रक्त (rakta, red) +‎ फल (phala, fruit).

Pronunciation[edit]

  • (Vedic) IPA(key): /ɾɐk.tɐ.pʰɐ.lɐ/, [ɾɐk̚.tɐ.pʰɐ.lɐ]
  • (Classical) IPA(key): /ˈɾɐk.t̪ɐ.pʰɐ.l̪ɐ/, [ˈɾɐk̚.t̪ɐ.pʰɐ.l̪ɐ]

Adjective[edit]

रक्तफल (raktaphala) stem

  1. having or bearing red fruits

Declension[edit]

Masculine a-stem declension of रक्तफल (raktaphala)
Singular Dual Plural
Nominative रक्तफलः
raktaphalaḥ
रक्तफलौ / रक्तफला¹
raktaphalau / raktaphalā¹
रक्तफलाः / रक्तफलासः¹
raktaphalāḥ / raktaphalāsaḥ¹
Vocative रक्तफल
raktaphala
रक्तफलौ / रक्तफला¹
raktaphalau / raktaphalā¹
रक्तफलाः / रक्तफलासः¹
raktaphalāḥ / raktaphalāsaḥ¹
Accusative रक्तफलम्
raktaphalam
रक्तफलौ / रक्तफला¹
raktaphalau / raktaphalā¹
रक्तफलान्
raktaphalān
Instrumental रक्तफलेन
raktaphalena
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलैः / रक्तफलेभिः¹
raktaphalaiḥ / raktaphalebhiḥ¹
Dative रक्तफलाय
raktaphalāya
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Ablative रक्तफलात्
raktaphalāt
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Genitive रक्तफलस्य
raktaphalasya
रक्तफलयोः
raktaphalayoḥ
रक्तफलानाम्
raktaphalānām
Locative रक्तफले
raktaphale
रक्तफलयोः
raktaphalayoḥ
रक्तफलेषु
raktaphaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रक्तफला (raktaphalā)
Singular Dual Plural
Nominative रक्तफला
raktaphalā
रक्तफले
raktaphale
रक्तफलाः
raktaphalāḥ
Vocative रक्तफले
raktaphale
रक्तफले
raktaphale
रक्तफलाः
raktaphalāḥ
Accusative रक्तफलाम्
raktaphalām
रक्तफले
raktaphale
रक्तफलाः
raktaphalāḥ
Instrumental रक्तफलया / रक्तफला¹
raktaphalayā / raktaphalā¹
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलाभिः
raktaphalābhiḥ
Dative रक्तफलायै
raktaphalāyai
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलाभ्यः
raktaphalābhyaḥ
Ablative रक्तफलायाः / रक्तफलायै²
raktaphalāyāḥ / raktaphalāyai²
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलाभ्यः
raktaphalābhyaḥ
Genitive रक्तफलायाः / रक्तफलायै²
raktaphalāyāḥ / raktaphalāyai²
रक्तफलयोः
raktaphalayoḥ
रक्तफलानाम्
raktaphalānām
Locative रक्तफलायाम्
raktaphalāyām
रक्तफलयोः
raktaphalayoḥ
रक्तफलासु
raktaphalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रक्तफल (raktaphala)
Singular Dual Plural
Nominative रक्तफलम्
raktaphalam
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Vocative रक्तफल
raktaphala
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Accusative रक्तफलम्
raktaphalam
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Instrumental रक्तफलेन
raktaphalena
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलैः / रक्तफलेभिः¹
raktaphalaiḥ / raktaphalebhiḥ¹
Dative रक्तफलाय
raktaphalāya
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Ablative रक्तफलात्
raktaphalāt
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Genitive रक्तफलस्य
raktaphalasya
रक्तफलयोः
raktaphalayoḥ
रक्तफलानाम्
raktaphalānām
Locative रक्तफले
raktaphale
रक्तफलयोः
raktaphalayoḥ
रक्तफलेषु
raktaphaleṣu
Notes
  • ¹Vedic

Noun[edit]

रक्तफल (raktaphala) stemn

  1. (Modern Sanskrit) tomato
  2. the Indian fig tree

Declension[edit]

Neuter a-stem declension of रक्तफल (raktaphala)
Singular Dual Plural
Nominative रक्तफलम्
raktaphalam
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Vocative रक्तफल
raktaphala
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Accusative रक्तफलम्
raktaphalam
रक्तफले
raktaphale
रक्तफलानि / रक्तफला¹
raktaphalāni / raktaphalā¹
Instrumental रक्तफलेन
raktaphalena
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलैः / रक्तफलेभिः¹
raktaphalaiḥ / raktaphalebhiḥ¹
Dative रक्तफलाय
raktaphalāya
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Ablative रक्तफलात्
raktaphalāt
रक्तफलाभ्याम्
raktaphalābhyām
रक्तफलेभ्यः
raktaphalebhyaḥ
Genitive रक्तफलस्य
raktaphalasya
रक्तफलयोः
raktaphalayoḥ
रक्तफलानाम्
raktaphalānām
Locative रक्तफले
raktaphale
रक्तफलयोः
raktaphalayoḥ
रक्तफलेषु
raktaphaleṣu
Notes
  • ¹Vedic

References[edit]