राष्ट्र

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 06:29, 25 September 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit राष्ट्र (rāṣṭra).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾɑːʂ.ʈɾᵊ/, [ɾäːʂ.ʈɾᵊ]

Noun

राष्ट्र (rāṣṭram (Urdu spelling راشٹر)

  1. nation (sovereign state)
    दूसरे विश्वयुद्ध के दौरान, स्पेन तटस्थ राष्ट्र था।
    dūsre viśvayuddh ke daurān, spen taṭasth rāṣṭra thā.
    During the Second World War, Spain was a neutral nation.
    Synonyms: देश (deś), राज्य (rājya)
  2. nation (community of people having a common identity)
    हिंदू राष्ट्रhindū rāṣṭrathe Hindu nation: a racial concept of the Indian far-right nationalists

Declension

Template:hi-noun-c-m

Derived terms

Related terms

References


Nepali

Noun

राष्ट्र (rāṣṭra)

  1. nation, country

Sanskrit

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=h₃reǵ
Please see Module:checkparams for help with this warning.

(deprecated template usage)

From राज् (rāj)

Alternative forms

Noun

राष्ट्र (rāṣṭrá) stemm or n

  1. (fr. √ राज्; g. अर्धर्चादि; m. only MBh. xiii, 3050) a kingdom (Mn. vii, 157 one of the 5 प्रकृतिs of the state), realm, empire, dominion, district, country.

Declension

Neuter a-stem declension of राष्ट्र (rāṣṭrá)
Singular Dual Plural
Nominative राष्ट्रम्
rāṣṭrám
राष्ट्रे
rāṣṭré
राष्ट्राणि / राष्ट्रा¹
rāṣṭrā́ṇi / rāṣṭrā́¹
Vocative राष्ट्र
rā́ṣṭra
राष्ट्रे
rā́ṣṭre
राष्ट्राणि / राष्ट्रा¹
rā́ṣṭrāṇi / rā́ṣṭrā¹
Accusative राष्ट्रम्
rāṣṭrám
राष्ट्रे
rāṣṭré
राष्ट्राणि / राष्ट्रा¹
rāṣṭrā́ṇi / rāṣṭrā́¹
Instrumental राष्ट्रेण
rāṣṭréṇa
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रैः / राष्ट्रेभिः¹
rāṣṭraíḥ / rāṣṭrébhiḥ¹
Dative राष्ट्राय
rāṣṭrā́ya
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रेभ्यः
rāṣṭrébhyaḥ
Ablative राष्ट्रात्
rāṣṭrā́t
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रेभ्यः
rāṣṭrébhyaḥ
Genitive राष्ट्रस्य
rāṣṭrásya
राष्ट्रयोः
rāṣṭráyoḥ
राष्ट्राणाम्
rāṣṭrā́ṇām
Locative राष्ट्रे
rāṣṭré
राष्ट्रयोः
rāṣṭráyoḥ
राष्ट्रेषु
rāṣṭréṣu
Notes
  • ¹Vedic
Masculine a-stem declension of राष्ट्र (rāṣṭra)
Singular Dual Plural
Nominative राष्ट्रः
rāṣṭraḥ
राष्ट्रौ / राष्ट्रा¹
rāṣṭrau / rāṣṭrā¹
राष्ट्राः / राष्ट्रासः¹
rāṣṭrāḥ / rāṣṭrāsaḥ¹
Vocative राष्ट्र
rāṣṭra
राष्ट्रौ / राष्ट्रा¹
rāṣṭrau / rāṣṭrā¹
राष्ट्राः / राष्ट्रासः¹
rāṣṭrāḥ / rāṣṭrāsaḥ¹
Accusative राष्ट्रम्
rāṣṭram
राष्ट्रौ / राष्ट्रा¹
rāṣṭrau / rāṣṭrā¹
राष्ट्रान्
rāṣṭrān
Instrumental राष्ट्रेण
rāṣṭreṇa
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रैः / राष्ट्रेभिः¹
rāṣṭraiḥ / rāṣṭrebhiḥ¹
Dative राष्ट्राय
rāṣṭrāya
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रेभ्यः
rāṣṭrebhyaḥ
Ablative राष्ट्रात्
rāṣṭrāt
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रेभ्यः
rāṣṭrebhyaḥ
Genitive राष्ट्रस्य
rāṣṭrasya
राष्ट्रयोः
rāṣṭrayoḥ
राष्ट्राणाम्
rāṣṭrāṇām
Locative राष्ट्रे
rāṣṭre
राष्ट्रयोः
rāṣṭrayoḥ
राष्ट्रेषु
rāṣṭreṣu
Notes
  • ¹Vedic

Noun

राष्ट्र (rāṣṭrá) stemm

  1. a people, nation, subjects.
  2. any public calamity (as famine, plague, etc.), affliction.

Proper noun

राष्ट्र (rāṣṭra) stemm

  1. name of a king (son of काशि).

Derived terms

Descendants

References