वातायन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adjective[edit]

वातायन (vātāyana) stem

  1. moving in the wind or air

Declension[edit]

Masculine a-stem declension of वातायन (vātāyana)
Singular Dual Plural
Nominative वातायनः
vātāyanaḥ
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocative वातायन
vātāyana
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusative वातायनम्
vātāyanam
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनान्
vātāyanān
Instrumental वातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dative वातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablative वातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitive वातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वातायना (vātāyanā)
Singular Dual Plural
Nominative वातायना
vātāyanā
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Vocative वातायने
vātāyane
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Accusative वातायनाम्
vātāyanām
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Instrumental वातायनया / वातायना¹
vātāyanayā / vātāyanā¹
वातायनाभ्याम्
vātāyanābhyām
वातायनाभिः
vātāyanābhiḥ
Dative वातायनायै
vātāyanāyai
वातायनाभ्याम्
vātāyanābhyām
वातायनाभ्यः
vātāyanābhyaḥ
Ablative वातायनायाः / वातायनायै²
vātāyanāyāḥ / vātāyanāyai²
वातायनाभ्याम्
vātāyanābhyām
वातायनाभ्यः
vātāyanābhyaḥ
Genitive वातायनायाः / वातायनायै²
vātāyanāyāḥ / vātāyanāyai²
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायनायाम्
vātāyanāyām
वातायनयोः
vātāyanayoḥ
वातायनासु
vātāyanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वातायन (vātāyana)
Singular Dual Plural
Nominative वातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Vocative वातायन
vātāyana
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Accusative वातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Instrumental वातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dative वातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablative वातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitive वातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Noun[edit]

वातायन (vātāyana) stemm

  1. moving or fleet as wind
  2. horse
    Synonym: अश्व (aśva)

Declension[edit]

Masculine a-stem declension of वातायन (vātāyana)
Singular Dual Plural
Nominative वातायनः
vātāyanaḥ
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocative वातायन
vātāyana
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusative वातायनम्
vātāyanam
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनान्
vātāyanān
Instrumental वातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dative वातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablative वातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitive वातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Noun[edit]

वातायन (vātāyana) stemn

  1. window
    षट् वातायनानि सन्ति।ṣaṭ vātāyanāni santi.There are six windows.
    कृपया वातायनस्य उद्घाटनं कृत्वा धूमपानं करोतु।
    kṛpayā vātāyanasya udghāṭanaṃ kṛtvā dhūmapānaṃ karotu.
    Please smoke after opening the window.
    (literally, “Please smoke after doing opening of the window.)”)
  2. portico
  3. balcony
  4. terrace on the roof of house
  5. airhole
  6. wind-passage
  7. loophole

Declension[edit]

Neuter a-stem declension of वातायन (vātāyana)
Singular Dual Plural
Nominative वातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Vocative वातायन
vātāyana
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Accusative वातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Instrumental वातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dative वातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablative वातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitive वातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Proper noun[edit]

वातायन (vātāyana) stemm

  1. a particular school of the Samaveda

Declension[edit]

Masculine a-stem declension of वातायन (vātāyana)
Singular Dual Plural
Nominative वातायनः
vātāyanaḥ
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocative वातायन
vātāyana
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusative वातायनम्
vātāyanam
वातायनौ / वातायना¹
vātāyanau / vātāyanā¹
वातायनान्
vātāyanān
Instrumental वातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dative वातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablative वातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitive वातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locative वातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic