वास्तु

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 01:10, 14 July 2018.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit वास्तु (vā́stu).

Pronunciation

Noun

वास्तु (vāstum

  1. vastu: the design and placement of buildings
  2. building, structure
    Synonym: इमारत (imārat)

Declension

Template:hi-noun-u-m

Derived terms


Sanskrit

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=h₂wes
Please see Module:checkparams for help with this warning.

(deprecated template usage)

From Proto-Indo-Aryan *Hwā́stu, from Proto-Indo-Iranian *Hwā́stu, from Proto-Indo-European *h₂wóstu, from *h₂wes- (to dwell). Cognate with Tocharian B ost.

Pronunciation

Noun

वास्तु (vā́stun

  1. the site or foundation of a house, site, ground, building or dwelling-place, habitation, homestead, house
  2. an apartment, chamber
  3. the pot-herb Chenopodium album
  4. a kind of grain (compare वास्तुमय (vā́stu-maya))

Declension

Neuter u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तु
vā́stu
वास्तुनी
vā́stunī
वास्तूनि / वास्तु¹ / वास्तू¹
vā́stūni / vā́stu¹ / vā́stū¹
Vocative वास्तु / वास्तो
vā́stu / vā́sto
वास्तुनी
vā́stunī
वास्तूनि / वास्तु¹ / वास्तू¹
vā́stūni / vā́stu¹ / vā́stū¹
Accusative वास्तु
vā́stu
वास्तुनी
vā́stunī
वास्तूनि / वास्तु¹ / वास्तू¹
vā́stūni / vā́stu¹ / vā́stū¹
Instrumental वास्तुना / वास्त्वा¹
vā́stunā / vā́stvā¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तुने / वास्तवे¹
vā́stune / vā́stave¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तुनः / वास्तोः¹
vā́stunaḥ / vā́stoḥ¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तुनः / वास्तोः¹
vā́stunaḥ / vā́stoḥ¹
वास्तुनोः
vā́stunoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तुनि / वास्तौ¹
vā́stuni / vā́stau¹
वास्तुनोः
vā́stunoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Vedic

Noun

वास्तु (vā́stum

  1. name of one of the 8 Vasus
  2. name of a rakshasa

Declension

Masculine u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तुः
vā́stuḥ
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Vocative वास्तो
vā́sto
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Accusative वास्तुम्
vā́stum
वास्तू
vā́stū
वास्तून्
vā́stūn
Instrumental वास्तुना / वास्त्वा¹
vā́stunā / vā́stvā¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तवे
vā́stave
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तोः
vā́stoḥ
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तोः
vā́stoḥ
वास्त्वोः
vā́stvoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तौ
vā́stau
वास्त्वोः
vā́stvoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Vedic

Noun

वास्तु (vā́stuf

  1. (probably) name of a river

Declension

Feminine u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तुः
vā́stuḥ
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Vocative वास्तो
vā́sto
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Accusative वास्तुम्
vā́stum
वास्तू
vā́stū
वास्तूः
vā́stūḥ
Instrumental वास्त्वा
vā́stvā
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तवे / वास्त्वै¹
vā́stave / vā́stvai¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तोः / वास्त्वाः¹ / वास्त्वै²
vā́stoḥ / vā́stvāḥ¹ / vā́stvai²
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तोः / वास्त्वाः¹ / वास्त्वै²
vā́stoḥ / vā́stvāḥ¹ / vā́stvai²
वास्त्वोः
vā́stvoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तौ / वास्त्वाम्¹
vā́stau / vā́stvām¹
वास्त्वोः
vā́stvoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

References