शिव

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: श्वा and शव

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शिव (śiva).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɪʋ/
  • (mimicking Sanskrit) (Delhi Hindi) IPA(key): /ʃɪ.ʋɑː/, [ʃɪ.ʋäː]

Proper noun[edit]

शिव (śivm

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)

Declension[edit]

Sanskrit[edit]

Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative scripts[edit]

Etymology[edit]

According to the Uṇādi-sūtra i, 153, from verbal root शी (śī, to lie down), from Proto-Indo-European *ḱey-. Alternatively from श्वि (śvi, to swell), from Proto-Indo-European *ḱewh₁-; compare शवस् (śavas, strength, superiority), सु-शिश्वि (su-śiśvi, growing well); cognate with Greek κύριος (kúrios, lord).

An earlier deity, रुद्र (rudra, Rudra), was often described with the adjective शिव (śivá, auspicious). शिव-रुद्र (śiva-rudra) was eventually shortened to शिव (śiva) in later Sanskrit, the name of the deity worshipped today.

Pronunciation[edit]

Proper noun[edit]

शिव (śivá) stemm

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)
    Synonyms: see Thesaurus:शिव
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevoʼdhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
  2. a second Shiva; especially emancipated; a class of such Brahmans
  3. (in the dual) Shiva and his wife
  4. a male given name

Derived terms[edit]

Adjective[edit]

शिव (śivá) stem

  1. auspicious, favourable
    शिवम्śivámkindly, tenderly'
    • c. 900 CE – 1500, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam .
      yāṃti naiva tathā rudraḥ śive rudro vilīyate .
  2. happy, fortunate

Declension[edit]

Masculine a-stem declension of शिव (śiva)
Singular Dual Plural
Nominative शिवः
śivaḥ
शिवौ / शिवा¹
śivau / śivā¹
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Vocative शिव
śiva
शिवौ / शिवा¹
śivau / śivā¹
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Accusative शिवम्
śivam
शिवौ / शिवा¹
śivau / śivā¹
शिवान्
śivān
Instrumental शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dative शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablative शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitive शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locative शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिवा (śivā)
Singular Dual Plural
Nominative शिवा
śivā
शिवे
śive
शिवाः
śivāḥ
Vocative शिवे
śive
शिवे
śive
शिवाः
śivāḥ
Accusative शिवाम्
śivām
शिवे
śive
शिवाः
śivāḥ
Instrumental शिवया / शिवा¹
śivayā / śivā¹
शिवाभ्याम्
śivābhyām
शिवाभिः
śivābhiḥ
Dative शिवायै
śivāyai
शिवाभ्याम्
śivābhyām
शिवाभ्यः
śivābhyaḥ
Ablative शिवायाः / शिवायै²
śivāyāḥ / śivāyai²
शिवाभ्याम्
śivābhyām
शिवाभ्यः
śivābhyaḥ
Genitive शिवायाः / शिवायै²
śivāyāḥ / śivāyai²
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locative शिवायाम्
śivāyām
शिवयोः
śivayoḥ
शिवासु
śivāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिव (śiva)
Singular Dual Plural
Nominative शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Vocative शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Accusative शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Instrumental शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dative शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablative शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitive शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locative शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic

Noun[edit]

शिव (śivá) stemm or n

  1. m happiness, welfare
  2. m liberation, final emancipation
  3. n welfare, prosperity, bliss

Declension[edit]

Masculine a-stem declension of शिव (śiva)
Singular Dual Plural
Nominative शिवः
śivaḥ
शिवौ / शिवा¹
śivau / śivā¹
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Vocative शिव
śiva
शिवौ / शिवा¹
śivau / śivā¹
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Accusative शिवम्
śivam
शिवौ / शिवा¹
śivau / śivā¹
शिवान्
śivān
Instrumental शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dative शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablative शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitive शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locative शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शिव (śiva)
Singular Dual Plural
Nominative शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Vocative शिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Accusative शिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Instrumental शिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dative शिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablative शिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitive शिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locative शिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]