शी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

    From Proto-Indo-European *ḱey-.[1]

    Adjective

    [edit]

    शी (śī) stem (root शी)

    1. (at the end of a compound) lying, resting
    Declension
    [edit]
    Masculine ī-stem declension of शी (śī)
    Singular Dual Plural
    Nominative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Vocative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Accusative शियम्
    śiyam
    शियौ
    śiyau
    शियः
    śiyaḥ
    Instrumental शिया
    śiyā
    शीभ्याम्
    śībhyām
    शीभिः
    śībhiḥ
    Dative शिये / शियै¹
    śiye / śiyai¹
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Ablative शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Genitive शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शियोः
    śiyoḥ
    शियाम् / शीनाम्¹
    śiyām / śīnām¹
    Locative शियि / शियाम्¹
    śiyi / śiyām¹
    शियोः
    śiyoḥ
    शीषु
    śīṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Feminine ī-stem declension of शी (śī)
    Singular Dual Plural
    Nominative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Vocative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Accusative शियम्
    śiyam
    शियौ
    śiyau
    शियः
    śiyaḥ
    Instrumental शिया
    śiyā
    शीभ्याम्
    śībhyām
    शीभिः
    śībhiḥ
    Dative शिये / शियै¹
    śiye / śiyai¹
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Ablative शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Genitive शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शियोः
    śiyoḥ
    शियाम् / शीनाम्¹
    śiyām / śīnām¹
    Locative शियि / शियाम्¹
    śiyi / śiyām¹
    शियोः
    śiyoḥ
    शीषु
    śīṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter ī-stem declension of शी (śī)
    Singular Dual Plural
    Nominative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Vocative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Accusative शियम्
    śiyam
    शियौ
    śiyau
    शियः
    śiyaḥ
    Instrumental शिया
    śiyā
    शीभ्याम्
    śībhyām
    शीभिः
    śībhiḥ
    Dative शिये / शियै¹
    śiye / śiyai¹
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Ablative शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Genitive शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शियोः
    śiyoḥ
    शियाम् / शीनाम्¹
    śiyām / śīnām¹
    Locative शियि / शियाम्¹
    śiyi / śiyām¹
    शियोः
    śiyoḥ
    शीषु
    śīṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas

    Noun

    [edit]

    शी (śī) stemf (root शी)

    1. sleep, repose
    2. devotion, tranquility
    Declension
    [edit]
    Feminine ī-stem declension of शी (śī)
    Singular Dual Plural
    Nominative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Vocative शीः
    śīḥ
    शियौ
    śiyau
    शियः
    śiyaḥ
    Accusative शियम्
    śiyam
    शियौ
    śiyau
    शियः
    śiyaḥ
    Instrumental शिया
    śiyā
    शीभ्याम्
    śībhyām
    शीभिः
    śībhiḥ
    Dative शिये / शियै¹
    śiye / śiyai¹
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Ablative शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शीभ्याम्
    śībhyām
    शीभ्यः
    śībhyaḥ
    Genitive शियः / शियाः¹ / शियै²
    śiyaḥ / śiyāḥ¹ / śiyai²
    शियोः
    śiyoḥ
    शियाम् / शीनाम्¹
    śiyām / śīnām¹
    Locative शियि / शियाम्¹
    śiyi / śiyām¹
    शियोः
    śiyoḥ
    शीषु
    śīṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas

    Root

    [edit]

    शी (śī)[2]

    1. to lie, lie down, recline, rest, repose
    Derived terms
    [edit]
    Primary Verbal Forms
    Secondary Forms
    Non-Finite Forms
    Derived Nominal Forms
    Prefixed Root Forms

    Etymology 2

    [edit]

    Of unclear origin. The root has been brought into a suppletive relationship with शत् (śat, to hew) and शद् (śad, to fall, fall off), with older theories entertaining a possible relation with either root, particularly शत् (śat), but this is uncertain. Other theories linking the root to श्यै (śyai, to congeal, freeze) have caused controversy.[3][4]

    Alternative forms

    [edit]

    Root

    [edit]

    शी (śī)[5]

    1. to fall out or away, disappear, vanish
    Derived terms
    [edit]

    References

    [edit]
    1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 613-4; 642
    2. ^ William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 174
    3. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 642; 643
    4. ^ Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[3] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 350
    5. ^ William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 173