शोषयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root शुष् (śuṣ) +‎ -अयति (-ayati). From Proto-Indo-Aryan *Hsawṣáyati, from Proto-Indo-Iranian *Hsawšáyati, from Proto-Indo-European *h₂sows-éye-ti, from *h₂sews- (to be dry). Cognate with Russian суши́ть (sušítʹ, to dry), Lithuanian saũsinti, Old English sēarian (whence English sear).

Pronunciation

[edit]

Verb

[edit]

शोषयति (śoṣáyati) third-singular present indicative (root शुष्, class 10, type P, causative)

  1. to make dry, cause to wither, parch, sear

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: शोषयितुम् (śoṣáyitum)
Undeclinable
Infinitive शोषयितुम्
śoṣáyitum
Gerund शोषित्वा
śoṣitvā́
Participles
Masculine/Neuter Gerundive शोषयितव्य / शोषनीय
śoṣayitavyá / śoṣanī́ya
Feminine Gerundive शोषयितव्या / शोषनीया
śoṣayitavyā́ / śoṣanī́yā
Masculine/Neuter Past Passive Participle शोषित
śoṣitá
Feminine Past Passive Participle शोषिता
śoṣitā́
Masculine/Neuter Past Active Participle शोषितवत्
śoṣitávat
Feminine Past Active Participle शोषितवती
śoṣitávatī
Present: शोषयति (śoṣáyati), शोषयते (śoṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोषयति
śoṣáyati
शोषयतः
śoṣáyataḥ
शोषयन्ति
śoṣáyanti
शोषयते
śoṣáyate
शोषयेते
śoṣáyete
शोषयन्ते
śoṣáyante
Second शोषयसि
śoṣáyasi
शोषयथः
śoṣáyathaḥ
शोषयथ
śoṣáyatha
शोषयसे
śoṣáyase
शोषयेथे
śoṣáyethe
शोषयध्वे
śoṣáyadhve
First शोषयामि
śoṣáyāmi
शोषयावः
śoṣáyāvaḥ
शोषयामः
śoṣáyāmaḥ
शोषये
śoṣáye
शोषयावहे
śoṣáyāvahe
शोषयामहे
śoṣáyāmahe
Imperative
Third शोषयतु
śoṣáyatu
शोषयताम्
śoṣáyatām
शोषयन्तु
śoṣáyantu
शोषयताम्
śoṣáyatām
शोषयेताम्
śoṣáyetām
शोषयन्ताम्
śoṣáyantām
Second शोषय
śoṣáya
शोषयतम्
śoṣáyatam
शोषयत
śoṣáyata
शोषयस्व
śoṣáyasva
शोषयेथाम्
śoṣáyethām
शोषयध्वम्
śoṣáyadhvam
First शोषयाणि
śoṣáyāṇi
शोषयाव
śoṣáyāva
शोषयाम
śoṣáyāma
शोषयै
śoṣáyai
शोषयावहै
śoṣáyāvahai
शोषयामहै
śoṣáyāmahai
Optative/Potential
Third शोषयेत्
śoṣáyet
शोषयेताम्
śoṣáyetām
शोषयेयुः
śoṣáyeyuḥ
शोषयेत
śoṣáyeta
शोषयेयाताम्
śoṣáyeyātām
शोषयेरन्
śoṣáyeran
Second शोषयेः
śoṣáyeḥ
शोषयेतम्
śoṣáyetam
शोषयेत
śoṣáyeta
शोषयेथाः
śoṣáyethāḥ
शोषयेयाथाम्
śoṣáyeyāthām
शोषयेध्वम्
śoṣáyedhvam
First शोषयेयम्
śoṣáyeyam
शोषयेव
śoṣáyeva
शोषयेम
śoṣáyema
शोषयेय
śoṣáyeya
शोषयेवहि
śoṣáyevahi
शोषयेमहि
śoṣáyemahi
Participles
शोषयत्
śoṣáyat
शोषयमाण / शोषयाण¹
śoṣáyamāṇa / śoṣayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अशोषयत् (áśoṣayat), अशोषयत (áśoṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशोषयत्
áśoṣayat
अशोषयताम्
áśoṣayatām
अशोषयन्
áśoṣayan
अशोषयत
áśoṣayata
अशोषयेताम्
áśoṣayetām
अशोषयन्त
áśoṣayanta
Second अशोषयः
áśoṣayaḥ
अशोषयतम्
áśoṣayatam
अशोषयत
áśoṣayata
अशोषयथाः
áśoṣayathāḥ
अशोषयेथाम्
áśoṣayethām
अशोषयध्वम्
áśoṣayadhvam
First अशोषयम्
áśoṣayam
अशोषयाव
áśoṣayāva
अशोषयाम
áśoṣayāma
अशोषये
áśoṣaye
अशोषयावहि
áśoṣayāvahi
अशोषयामहि
áśoṣayāmahi
Future: शोषयिष्यति (śoṣayiṣyáti), शोषयिष्यते (śoṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोषयिष्यति
śoṣayiṣyáti
शोषयिष्यतः
śoṣayiṣyátaḥ
शोषयिष्यन्ति
śoṣayiṣyánti
शोषयिष्यते
śoṣayiṣyáte
शोषयिष्येते
śoṣayiṣyéte
शोषयिष्यन्ते
śoṣayiṣyánte
Second शोषयिष्यसि
śoṣayiṣyási
शोषयिष्यथः
śoṣayiṣyáthaḥ
शोषयिष्यथ
śoṣayiṣyátha
शोषयिष्यसे
śoṣayiṣyáse
शोषयिष्येथे
śoṣayiṣyéthe
शोषयिष्यध्वे
śoṣayiṣyádhve
First शोषयिष्यामि
śoṣayiṣyā́mi
शोषयिष्यावः
śoṣayiṣyā́vaḥ
शोषयिष्यामः
śoṣayiṣyā́maḥ
शोषयिष्ये
śoṣayiṣyé
शोषयिष्यावहे
śoṣayiṣyā́vahe
शोषयिष्यामहे
śoṣayiṣyā́mahe
Participles
शोषयिष्यत्
śoṣayiṣyát
शोषयिष्यमाण
śoṣayiṣyámāṇa
Conditional: अशोषयिष्यत् (áśoṣayiṣyat), अशोषयिष्यत (áśoṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशोषयिष्यत्
áśoṣayiṣyat
अशोषयिष्यताम्
áśoṣayiṣyatām
अशोषयिष्यन्
áśoṣayiṣyan
अशोषयिष्यत
áśoṣayiṣyata
अशोषयिष्येताम्
áśoṣayiṣyetām
अशोषयिष्यन्त
áśoṣayiṣyanta
Second अशोषयिष्यः
áśoṣayiṣyaḥ
अशोषयिष्यतम्
áśoṣayiṣyatam
अशोषयिष्यत
áśoṣayiṣyata
अशोषयिष्यथाः
áśoṣayiṣyathāḥ
अशोषयिष्येथाम्
áśoṣayiṣyethām
अशोषयिष्यध्वम्
áśoṣayiṣyadhvam
First अशोषयिष्यम्
áśoṣayiṣyam
अशोषयिष्याव
áśoṣayiṣyāva
अशोषयिष्याम
áśoṣayiṣyāma
अशोषयिष्ये
áśoṣayiṣye
अशोषयिष्यावहि
áśoṣayiṣyāvahi
अशोषयिष्यामहि
áśoṣayiṣyāmahi
Benedictive/Precative: शोष्यात् (śoṣyā́t), शोषयिषीष्ट (śoṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third शोष्यात्
śoṣyā́t
शोष्यास्ताम्
śoṣyā́stām
शोष्यासुः
śoṣyā́suḥ
शोषयिषीष्ट
śoṣayiṣīṣṭá
शोषयिषीयास्ताम्¹
śoṣayiṣīyā́stām¹
शोषयिषीरन्
śoṣayiṣīrán
Second शोष्याः
śoṣyā́ḥ
शोष्यास्तम्
śoṣyā́stam
शोष्यास्त
śoṣyā́sta
शोषयिषीष्ठाः
śoṣayiṣīṣṭhā́ḥ
शोषयिषीयास्थाम्¹
śoṣayiṣīyā́sthām¹
शोषयिषीध्वम्
śoṣayiṣīdhvám
First शोष्यासम्
śoṣyā́sam
शोष्यास्व
śoṣyā́sva
शोष्यास्म
śoṣyā́sma
शोषयिषीय
śoṣayiṣīyá
शोषयिषीवहि
śoṣayiṣīváhi
शोषयिषीमहि
śoṣayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: शोषयाञ्चकार (śoṣayāñcakā́ra) or शोषयाम्बभूव (śoṣayāmbabhū́va) or शोषयामास (śoṣayāmā́sa), शोषयाञ्चक्रे (śoṣayāñcakré) or शोषयाम्बभूव (śoṣayāmbabhū́va) or शोषयामास (śoṣayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोषयाञ्चकार / शोषयाम्बभूव / शोषयामास
śoṣayāñcakā́ra / śoṣayāmbabhū́va / śoṣayāmā́sa
शोषयाञ्चक्रतुः / शोषयाम्बभूवतुः / शोषयामासतुः
śoṣayāñcakrátuḥ / śoṣayāmbabhūvátuḥ / śoṣayāmāsátuḥ
शोषयाञ्चक्रुः / शोषयाम्बभूवुः / शोषयामासुः
śoṣayāñcakrúḥ / śoṣayāmbabhūvúḥ / śoṣayāmāsúḥ
शोषयाञ्चक्रे / शोषयाम्बभूव / शोषयामास
śoṣayāñcakré / śoṣayāmbabhū́va / śoṣayāmā́sa
शोषयाञ्चक्राते / शोषयाम्बभूवतुः / शोषयामासतुः
śoṣayāñcakrā́te / śoṣayāmbabhūvátuḥ / śoṣayāmāsátuḥ
शोषयाञ्चक्रिरे / शोषयाम्बभूवुः / शोषयामासुः
śoṣayāñcakriré / śoṣayāmbabhūvúḥ / śoṣayāmāsúḥ
Second शोषयाञ्चकर्थ / शोषयाम्बभूविथ / शोषयामासिथ
śoṣayāñcakártha / śoṣayāmbabhū́vitha / śoṣayāmā́sitha
शोषयाञ्चक्रथुः / शोषयाम्बभूवथुः / शोषयामासथुः
śoṣayāñcakráthuḥ / śoṣayāmbabhūváthuḥ / śoṣayāmāsáthuḥ
शोषयाञ्चक्र / शोषयाम्बभूव / शोषयामास
śoṣayāñcakrá / śoṣayāmbabhūvá / śoṣayāmāsá
शोषयाञ्चकृषे / शोषयाम्बभूविथ / शोषयामासिथ
śoṣayāñcakṛṣé / śoṣayāmbabhū́vitha / śoṣayāmā́sitha
शोषयाञ्चक्राथे / शोषयाम्बभूवथुः / शोषयामासथुः
śoṣayāñcakrā́the / śoṣayāmbabhūváthuḥ / śoṣayāmāsáthuḥ
शोषयाञ्चकृध्वे / शोषयाम्बभूव / शोषयामास
śoṣayāñcakṛdhvé / śoṣayāmbabhūvá / śoṣayāmāsá
First शोषयाञ्चकर / शोषयाम्बभूव / शोषयामास
śoṣayāñcakára / śoṣayāmbabhū́va / śoṣayāmā́sa
शोषयाञ्चकृव / शोषयाम्बभूविव / शोषयामासिव
śoṣayāñcakṛvá / śoṣayāmbabhūvivá / śoṣayāmāsivá
शोषयाञ्चकृम / शोषयाम्बभूविम / शोषयामासिम
śoṣayāñcakṛmá / śoṣayāmbabhūvimá / śoṣayāmāsimá
शोषयाञ्चक्रे / शोषयाम्बभूव / शोषयामास
śoṣayāñcakré / śoṣayāmbabhū́va / śoṣayāmā́sa
शोषयाञ्चकृवहे / शोषयाम्बभूविव / शोषयामासिव
śoṣayāñcakṛváhe / śoṣayāmbabhūvivá / śoṣayāmāsivá
शोषयाञ्चकृमहे / शोषयाम्बभूविम / शोषयामासिम
śoṣayāñcakṛmáhe / śoṣayāmbabhūvimá / śoṣayāmāsimá
Participles
शोषयाञ्चकृवांस् / शोषयाम्बभूवांस् / शोषयामासिवांस्
śoṣayāñcakṛvā́ṃs / śoṣayāmbabhūvā́ṃs / śoṣayāmāsivā́ṃs
शोषयाञ्चक्रान / शोषयाम्बभूवांस् / शोषयामासिवांस्
śoṣayāñcakrāná / śoṣayāmbabhūvā́ṃs / śoṣayāmāsivā́ṃs
[edit]

Descendants

[edit]
  • Pali: soseti
  • Hindi: सोखना (sokhnā)