संविधान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संविधान (saṃvidhāna). The newer legal sense is a semantic loan from English constitution.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /səm.ʋɪ.d̪ʱɑːn/, [sɐ̃m.wɪ.d̪ʱä̃ːn]

Noun[edit]

संविधान (samvidhānm

  1. (government, law) constitution
  2. arrangement, putting together

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of सम्- (sam-, together) +‎ विधान (vidhāna, arranging)

Pronunciation[edit]

Noun[edit]

संविधान (saṃvidhāna) stemm

  1. Semantic loan from English Constitution

Declension[edit]

Masculine a-stem declension of संविधान (saṃvidhāna)
Singular Dual Plural
Nominative संविधानः
saṃvidhānaḥ
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानाः / संविधानासः¹
saṃvidhānāḥ / saṃvidhānāsaḥ¹
Vocative संविधान
saṃvidhāna
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानाः / संविधानासः¹
saṃvidhānāḥ / saṃvidhānāsaḥ¹
Accusative संविधानम्
saṃvidhānam
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानान्
saṃvidhānān
Instrumental संविधानेन
saṃvidhānena
संविधानाभ्याम्
saṃvidhānābhyām
संविधानैः / संविधानेभिः¹
saṃvidhānaiḥ / saṃvidhānebhiḥ¹
Dative संविधानाय
saṃvidhānāya
संविधानाभ्याम्
saṃvidhānābhyām
संविधानेभ्यः
saṃvidhānebhyaḥ
Ablative संविधानात्
saṃvidhānāt
संविधानाभ्याम्
saṃvidhānābhyām
संविधानेभ्यः
saṃvidhānebhyaḥ
Genitive संविधानस्य
saṃvidhānasya
संविधानयोः
saṃvidhānayoḥ
संविधानानाम्
saṃvidhānānām
Locative संविधाने
saṃvidhāne
संविधानयोः
saṃvidhānayoḥ
संविधानेषु
saṃvidhāneṣu
Notes
  • ¹Vedic