Jump to content

विधान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit विधान (vidhāna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɪ.d̪ʱɑːn/, [ʋɪ.d̪ʱä̃ːn]

Noun

[edit]

विधान (vidhānm (Urdu spelling وِدھان)

  1. rule, regulation;
  2. law;
  3. order
    Synonyms: क़ानून (qānūn), आईन (āīn), विधि (vidhi), नियम (niyam)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of वि- (vi-) +‎ धान (dhāna, holding)

Pronunciation

[edit]

Adjective

[edit]

विधान (vidhāna) stem

  1. disposing, arranging, regulating (Vait.)
  2. acting, performing (MW.)
  3. possessing (MW.)

Declension

[edit]
Masculine a-stem declension of विधान
singular dual plural
nominative विधानः (vidhānaḥ) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानाः (vidhānāḥ)
विधानासः¹ (vidhānāsaḥ¹)
accusative विधानम् (vidhānam) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानान् (vidhānān)
instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
विधानेभिः¹ (vidhānebhiḥ¹)
dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)
vocative विधान (vidhāna) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानाः (vidhānāḥ)
विधानासः¹ (vidhānāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of विधानी
singular dual plural
nominative विधानी (vidhānī) विधान्यौ (vidhānyau)
विधानी¹ (vidhānī¹)
विधान्यः (vidhānyaḥ)
विधानीः¹ (vidhānīḥ¹)
accusative विधानीम् (vidhānīm) विधान्यौ (vidhānyau)
विधानी¹ (vidhānī¹)
विधानीः (vidhānīḥ)
instrumental विधान्या (vidhānyā) विधानीभ्याम् (vidhānībhyām) विधानीभिः (vidhānībhiḥ)
dative विधान्यै (vidhānyai) विधानीभ्याम् (vidhānībhyām) विधानीभ्यः (vidhānībhyaḥ)
ablative विधान्याः (vidhānyāḥ)
विधान्यै² (vidhānyai²)
विधानीभ्याम् (vidhānībhyām) विधानीभ्यः (vidhānībhyaḥ)
genitive विधान्याः (vidhānyāḥ)
विधान्यै² (vidhānyai²)
विधान्योः (vidhānyoḥ) विधानीनाम् (vidhānīnām)
locative विधान्याम् (vidhānyām) विधान्योः (vidhānyoḥ) विधानीषु (vidhānīṣu)
vocative विधानि (vidhāni) विधान्यौ (vidhānyau)
विधानी¹ (vidhānī¹)
विधान्यः (vidhānyaḥ)
विधानीः¹ (vidhānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विधान
singular dual plural
nominative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
accusative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
विधानेभिः¹ (vidhānebhiḥ¹)
dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)
vocative विधान (vidhāna) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
  • ¹Vedic

Noun

[edit]

विधान (vidhāna) stemn

  1. order, measure, arrangement (RV., etc.)
  2. rule, regulation (RV., etc.)
  3. method, manner (RV., etc.)
  4. medical prescription (Suśr.)
  5. diet (Suśr.)
  6. fate (MBh., Kāv.)
  7. management (Mn., MBh., etc.)
  8. means (Pañcat.)
  9. setting up of machines (Yājñ.)
  10. creation (Kum., Ragh.)
  11. performance, execution, action (Mn., MBh., etc.)
  12. enumeration of particulars (Suśr.)
  13. (drama) ambivalence (Sāh., Pratāp.)
  14. (grammar) affixing, taking an affix (W.)
  15. elephant food (L.)
  16. worship (L.)
  17. wealth, wages (L.)
  18. sending (L.)
  19. an act of hostility (L.)

Declension

[edit]
Neuter a-stem declension of विधान
singular dual plural
nominative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
accusative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
विधानेभिः¹ (vidhānebhiḥ¹)
dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)
vocative विधान (vidhāna) विधाने (vidhāne) विधानानि (vidhānāni)
विधाना¹ (vidhānā¹)
  • ¹Vedic

Proper noun

[edit]

विधान (vidhāna) stemm

  1. name of a sadhya (Hariv.)

Declension

[edit]
Masculine a-stem declension of विधान
singular dual plural
nominative विधानः (vidhānaḥ) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानाः (vidhānāḥ)
विधानासः¹ (vidhānāsaḥ¹)
accusative विधानम् (vidhānam) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानान् (vidhānān)
instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
विधानेभिः¹ (vidhānebhiḥ¹)
dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)
vocative विधान (vidhāna) विधानौ (vidhānau)
विधाना¹ (vidhānā¹)
विधानाः (vidhānāḥ)
विधानासः¹ (vidhānāsaḥ¹)
  • ¹Vedic

References

[edit]