सफल
Jump to navigation
Jump to search
Hindi[edit]
Etymology[edit]
Pronunciation[edit]
Adjective[edit]
सफल • (saphal) (indeclinable, Urdu spelling سپھل)
Sanskrit[edit]
Etymology[edit]
From स- (sa-, “with”) + फल (phala, “fruit”).
Pronunciation[edit]
Adjective[edit]
सफल • (saphala)
- successful, profitable, fruitful
- having seed, i.e. possessing testicles
- having or bearing fruit, having good results
- together with the result
Declension[edit]
Masculine a-stem declension of सफल (saphala) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सफलः saphalaḥ |
सफलौ saphalau |
सफलाः / सफलासः¹ saphalāḥ / saphalāsaḥ¹ |
Vocative | सफल saphala |
सफलौ saphalau |
सफलाः / सफलासः¹ saphalāḥ / saphalāsaḥ¹ |
Accusative | सफलम् saphalam |
सफलौ saphalau |
सफलान् saphalān |
Instrumental | सफलेन saphalena |
सफलाभ्याम् saphalābhyām |
सफलैः / सफलेभिः¹ saphalaiḥ / saphalebhiḥ¹ |
Dative | सफलाय saphalāya |
सफलाभ्याम् saphalābhyām |
सफलेभ्यः saphalebhyaḥ |
Ablative | सफलात् saphalāt |
सफलाभ्याम् saphalābhyām |
सफलेभ्यः saphalebhyaḥ |
Genitive | सफलस्य saphalasya |
सफलयोः saphalayoḥ |
सफलानाम् saphalānām |
Locative | सफले saphale |
सफलयोः saphalayoḥ |
सफलेषु saphaleṣu |
Notes |
|
Feminine ā-stem declension of सफला (saphalā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सफला saphalā |
सफले saphale |
सफलाः saphalāḥ |
Vocative | सफले saphale |
सफले saphale |
सफलाः saphalāḥ |
Accusative | सफलाम् saphalām |
सफले saphale |
सफलाः saphalāḥ |
Instrumental | सफलया / सफला¹ saphalayā / saphalā¹ |
सफलाभ्याम् saphalābhyām |
सफलाभिः saphalābhiḥ |
Dative | सफलायै saphalāyai |
सफलाभ्याम् saphalābhyām |
सफलाभ्यः saphalābhyaḥ |
Ablative | सफलायाः saphalāyāḥ |
सफलाभ्याम् saphalābhyām |
सफलाभ्यः saphalābhyaḥ |
Genitive | सफलायाः saphalāyāḥ |
सफलयोः saphalayoḥ |
सफलानाम् saphalānām |
Locative | सफलायाम् saphalāyām |
सफलयोः saphalayoḥ |
सफलासु saphalāsu |
Notes |
|
Neuter a-stem declension of सफल (saphala) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सफलम् saphalam |
सफले saphale |
सफलानि / सफला¹ saphalāni / saphalā¹ |
Vocative | सफल saphala |
सफले saphale |
सफलानि / सफला¹ saphalāni / saphalā¹ |
Accusative | सफलम् saphalam |
सफले saphale |
सफलानि / सफला¹ saphalāni / saphalā¹ |
Instrumental | सफलेन saphalena |
सफलाभ्याम् saphalābhyām |
सफलैः / सफलेभिः¹ saphalaiḥ / saphalebhiḥ¹ |
Dative | सफलाय saphalāya |
सफलाभ्याम् saphalābhyām |
सफलेभ्यः saphalebhyaḥ |
Ablative | सफलात् saphalāt |
सफलाभ्याम् saphalābhyām |
सफलेभ्यः saphalebhyaḥ |
Genitive | सफलस्य saphalasya |
सफलयोः saphalayoḥ |
सफलानाम् saphalānām |
Locative | सफले saphale |
सफलयोः saphalayoḥ |
सफलेषु saphaleṣu |
Notes |
|
Descendants[edit]
- → Punjabi: ਸਫਲ (saphal, adjective) (learned)
- ⇒ Romani: nasvalo (“ill, sick”)
- →⇒ Telugu: సఫలము (saphalamu)