स्थित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit स्थित (sthitá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /st̪ʰɪt̪/

Adjective[edit]

स्थित (sthit) (indeclinable)

  1. located, placed, stood

Postposition[edit]

स्थित (sthit)

  1. located in
    एक मुंबई स्थित निगमek mumbaī sthit nigama corporation located in Mumbai

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *sth₂tós (standing), from *steh₂- (to stand). Cognate with Ancient Greek στᾰτός (statós), Latin status (fixed, set). The root is स्था (sthā).

Pronunciation[edit]

Adjective[edit]

स्थित (sthitá) stem

  1. standing, situated
  2. firm

Declension[edit]

Masculine a-stem declension of स्थित
Nom. sg. स्थितः (sthitaḥ)
Gen. sg. स्थितस्य (sthitasya)
Singular Dual Plural
Nominative स्थितः (sthitaḥ) स्थितौ (sthitau) स्थिताः (sthitāḥ)
Vocative स्थित (sthita) स्थितौ (sthitau) स्थिताः (sthitāḥ)
Accusative स्थितम् (sthitam) स्थितौ (sthitau) स्थितान् (sthitān)
Instrumental स्थितेन (sthitena) स्थिताभ्याम् (sthitābhyām) स्थितैः (sthitaiḥ)
Dative स्थिताय (sthitāya) स्थिताभ्याम् (sthitābhyām) स्थितेभ्यः (sthitebhyaḥ)
Ablative स्थितात् (sthitāt) स्थिताभ्याम् (sthitābhyām) स्थितेभ्यः (sthitebhyaḥ)
Genitive स्थितस्य (sthitasya) स्थितयोः (sthitayoḥ) स्थितानाम् (sthitānām)
Locative स्थिते (sthite) स्थितयोः (sthitayoḥ) स्थितेषु (sthiteṣu)
Feminine ā-stem declension of स्थित
Nom. sg. स्थिता (sthitā)
Gen. sg. स्थितायाः (sthitāyāḥ)
Singular Dual Plural
Nominative स्थिता (sthitā) स्थिते (sthite) स्थिताः (sthitāḥ)
Vocative स्थिते (sthite) स्थिते (sthite) स्थिताः (sthitāḥ)
Accusative स्थिताम् (sthitām) स्थिते (sthite) स्थिताः (sthitāḥ)
Instrumental स्थितया (sthitayā) स्थिताभ्याम् (sthitābhyām) स्थिताभिः (sthitābhiḥ)
Dative स्थितायै (sthitāyai) स्थिताभ्याम् (sthitābhyām) स्थिताभ्यः (sthitābhyaḥ)
Ablative स्थितायाः (sthitāyāḥ) स्थिताभ्याम् (sthitābhyām) स्थिताभ्यः (sthitābhyaḥ)
Genitive स्थितायाः (sthitāyāḥ) स्थितयोः (sthitayoḥ) स्थितानाम् (sthitānām)
Locative स्थितायाम् (sthitāyām) स्थितयोः (sthitayoḥ) स्थितासु (sthitāsu)
Neuter a-stem declension of स्थित
Nom. sg. स्थितम् (sthitam)
Gen. sg. स्थितस्य (sthitasya)
Singular Dual Plural
Nominative स्थितम् (sthitam) स्थिते (sthite) स्थितानि (sthitāni)
Vocative स्थित (sthita) स्थिते (sthite) स्थितानि (sthitāni)
Accusative स्थितम् (sthitam) स्थिते (sthite) स्थितानि (sthitāni)
Instrumental स्थितेन (sthitena) स्थिताभ्याम् (sthitābhyām) स्थितैः (sthitaiḥ)
Dative स्थिताय (sthitāya) स्थिताभ्याम् (sthitābhyām) स्थितेभ्यः (sthitebhyaḥ)
Ablative स्थितात् (sthitāt) स्थिताभ्याम् (sthitābhyām) स्थितेभ्यः (sthitebhyaḥ)
Genitive स्थितस्य (sthitasya) स्थितयोः (sthitayoḥ) स्थितानाम् (sthitānām)
Locative स्थिते (sthite) स्थितयोः (sthitayoḥ) स्थितेषु (sthiteṣu)

Descendants[edit]

Participle[edit]

स्थित (sthitá)

  1. past passive participle of तिष्ठति (tíṣṭhati)

References[edit]