हनु

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 04:11, 8 May 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *źʰánuṣ, from Proto-Indo-Iranian *ȷ́ʰánuš, from Proto-Indo-European *ǵénus (chin, jaw).

Noun

हनु (hánu) stemf

  1. a jaw (also हनू (hánū))
    • RV 10.79.1c
      अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु |
      नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः ||
      Lua error in Module:parameters at line 239: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. |
      Lua error in Module:parameters at line 239: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. ||
      I HAVE beheld the might of this Great Being. Immortal in the midst of tribes of mortals.
      His jaws now open and now shut together: much they devour, insatiately chewing.

Declension

Feminine u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनुः
hánuḥ
हनू
hánū
हनवः
hánavaḥ
Vocative हनो
háno
हनू
hánū
हनवः
hánavaḥ
Accusative हनुम्
hánum
हनू
hánū
हनूः
hánūḥ
Instrumental हन्वा
hánvā
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनवे / हन्वै¹
hánave / hánvai¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनोः / हन्वाः¹ / हन्वै²
hánoḥ / hánvāḥ¹ / hánvai²
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनोः / हन्वाः¹ / हन्वै²
hánoḥ / hánvāḥ¹ / hánvai²
हन्वोः
hánvoḥ
हनूनाम्
hánūnām
Locative हनौ / हन्वाम्¹
hánau / hánvām¹
हन्वोः
hánvoḥ
हनुषु
hánuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun

हनु (hánu) stemn

  1. cheek
  2. a particular part of a spearhead

Declension

Neuter u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनु
hánu
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Vocative हनु / हनो
hánu / háno
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Accusative हनु
hánu
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Instrumental हनुना / हन्वा¹
hánunā / hánvā¹
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनुने / हनवे¹ / हन्वे¹
hánune / hánave¹ / hánve¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनुनः / हनोः¹ / हन्वः¹
hánunaḥ / hánoḥ¹ / hánvaḥ¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनुनः / हनोः¹ / हन्वः¹
hánunaḥ / hánoḥ¹ / hánvaḥ¹
हनुनोः
hánunoḥ
हनूनाम्
hánūnām
Locative हनुनि / हनौ¹
hánuni / hánau¹
हनुनोः
hánunoḥ
हनुषु
hánuṣu
Notes
  • ¹Vedic

Noun

हनु (hanu) stemf

  1. "anything which destroys or injures life", a weapon
  2. death
  3. disease
  4. various kinds of drugs
  5. a wanton woman, prostitute

Declension

Feminine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनुवाः/ हनोः (hanuvāḥ/ hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनूः (hanūḥ)
Instrumental हन्वा (hanvā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हन्वै / हनवे (hanvai / hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनुवाः/ हनोः (hanuvāḥ/ hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनुवाः/ हनोः (hanuvāḥ/ hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हन्वाम् / हनौ (hanvām / hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

Noun

हनु (hanu) stemm

  1. name of a particular mixed tribe

Declension

Masculine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनोः (hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनून् (hanūn)
Instrumental हनुना (hanunā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हनवे (hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनोः (hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनोः (hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हनौ (hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

References