कथयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root कथ् (kath) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

कथयति (kathayati) third-singular present indicative (root कथ्, class 10, type P)

  1. to tell, narrate, report, describe, relate
  2. to show, announce
  3. to command, direct

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कथयितुम् (katháyitum)
Undeclinable
Infinitive कथयितुम्
katháyitum
Gerund कथित्वा
kathitvā́
Participles
Masculine/Neuter Gerundive कथयितव्य / कथनीय
kathayitavyá / kathanī́ya
Feminine Gerundive कथयितव्या / कथनीया
kathayitavyā́ / kathanī́yā
Masculine/Neuter Past Passive Participle कथित
kathitá
Feminine Past Passive Participle कथिता
kathitā́
Masculine/Neuter Past Active Participle कथितवत्
kathitávat
Feminine Past Active Participle कथितवती
kathitávatī
Present: कथयति (katháyati), कथयते (katháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयति
katháyati
कथयतः
katháyataḥ
कथयन्ति
katháyanti
कथयते
katháyate
कथयेते
katháyete
कथयन्ते
katháyante
Second कथयसि
katháyasi
कथयथः
katháyathaḥ
कथयथ
katháyatha
कथयसे
katháyase
कथयेथे
katháyethe
कथयध्वे
katháyadhve
First कथयामि
katháyāmi
कथयावः
katháyāvaḥ
कथयामः
katháyāmaḥ
कथये
katháye
कथयावहे
katháyāvahe
कथयामहे
katháyāmahe
Imperative
Third कथयतु
katháyatu
कथयताम्
katháyatām
कथयन्तु
katháyantu
कथयताम्
katháyatām
कथयेताम्
katháyetām
कथयन्ताम्
katháyantām
Second कथय
katháya
कथयतम्
katháyatam
कथयत
katháyata
कथयस्व
katháyasva
कथयेथाम्
katháyethām
कथयध्वम्
katháyadhvam
First कथयानि
katháyāni
कथयाव
katháyāva
कथयाम
katháyāma
कथयै
katháyai
कथयावहै
katháyāvahai
कथयामहै
katháyāmahai
Optative/Potential
Third कथयेत्
katháyet
कथयेताम्
katháyetām
कथयेयुः
katháyeyuḥ
कथयेत
katháyeta
कथयेयाताम्
katháyeyātām
कथयेरन्
katháyeran
Second कथयेः
katháyeḥ
कथयेतम्
katháyetam
कथयेत
katháyeta
कथयेथाः
katháyethāḥ
कथयेयाथाम्
katháyeyāthām
कथयेध्वम्
katháyedhvam
First कथयेयम्
katháyeyam
कथयेव
katháyeva
कथयेम
katháyema
कथयेय
katháyeya
कथयेवहि
katháyevahi
कथयेमहि
katháyemahi
Participles
कथयत्
katháyat
कथयमान / कथयान¹
katháyamāna / kathayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अकथयत् (ákathayat), अकथयत (ákathayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयत्
ákathayat
अकथयताम्
ákathayatām
अकथयन्
ákathayan
अकथयत
ákathayata
अकथयेताम्
ákathayetām
अकथयन्त
ákathayanta
Second अकथयः
ákathayaḥ
अकथयतम्
ákathayatam
अकथयत
ákathayata
अकथयथाः
ákathayathāḥ
अकथयेथाम्
ákathayethām
अकथयध्वम्
ákathayadhvam
First अकथयम्
ákathayam
अकथयाव
ákathayāva
अकथयाम
ákathayāma
अकथये
ákathaye
अकथयावहि
ákathayāvahi
अकथयामहि
ákathayāmahi
Future: कथयिष्यति (kathayiṣyáti), कथयिष्यते (kathayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयिष्यति
kathayiṣyáti
कथयिष्यतः
kathayiṣyátaḥ
कथयिष्यन्ति
kathayiṣyánti
कथयिष्यते
kathayiṣyáte
कथयिष्येते
kathayiṣyéte
कथयिष्यन्ते
kathayiṣyánte
Second कथयिष्यसि
kathayiṣyási
कथयिष्यथः
kathayiṣyáthaḥ
कथयिष्यथ
kathayiṣyátha
कथयिष्यसे
kathayiṣyáse
कथयिष्येथे
kathayiṣyéthe
कथयिष्यध्वे
kathayiṣyádhve
First कथयिष्यामि
kathayiṣyā́mi
कथयिष्यावः
kathayiṣyā́vaḥ
कथयिष्यामः
kathayiṣyā́maḥ
कथयिष्ये
kathayiṣyé
कथयिष्यावहे
kathayiṣyā́vahe
कथयिष्यामहे
kathayiṣyā́mahe
Participles
कथयिष्यत्
kathayiṣyát
कथयिष्यमाण
kathayiṣyámāṇa
Conditional: अकथयिष्यत् (ákathayiṣyat), अकथयिष्यत (ákathayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयिष्यत्
ákathayiṣyat
अकथयिष्यताम्
ákathayiṣyatām
अकथयिष्यन्
ákathayiṣyan
अकथयिष्यत
ákathayiṣyata
अकथयिष्येताम्
ákathayiṣyetām
अकथयिष्यन्त
ákathayiṣyanta
Second अकथयिष्यः
ákathayiṣyaḥ
अकथयिष्यतम्
ákathayiṣyatam
अकथयिष्यत
ákathayiṣyata
अकथयिष्यथाः
ákathayiṣyathāḥ
अकथयिष्येथाम्
ákathayiṣyethām
अकथयिष्यध्वम्
ákathayiṣyadhvam
First अकथयिष्यम्
ákathayiṣyam
अकथयिष्याव
ákathayiṣyāva
अकथयिष्याम
ákathayiṣyāma
अकथयिष्ये
ákathayiṣye
अकथयिष्यावहि
ákathayiṣyāvahi
अकथयिष्यामहि
ákathayiṣyāmahi
Benedictive/Precative: कथ्यात् (kathyā́t), कथयिषीष्ट (kathayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कथ्यात्
kathyā́t
कथ्यास्ताम्
kathyā́stām
कथ्यासुः
kathyā́suḥ
कथयिषीष्ट
kathayiṣīṣṭá
कथयिषीयास्ताम्¹
kathayiṣīyā́stām¹
कथयिषीरन्
kathayiṣīrán
Second कथ्याः
kathyā́ḥ
कथ्यास्तम्
kathyā́stam
कथ्यास्त
kathyā́sta
कथयिषीष्ठाः
kathayiṣīṣṭhā́ḥ
कथयिषीयास्थाम्¹
kathayiṣīyā́sthām¹
कथयिषीढ्वम्
kathayiṣīḍhvám
First कथ्यासम्
kathyā́sam
कथ्यास्व
kathyā́sva
कथ्यास्म
kathyā́sma
कथयिषीय
kathayiṣīyá
कथयिषीवहि
kathayiṣīváhi
कथयिषीमहि
kathayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: कथयाञ्चकार (kathayāñcakā́ra) or कथयाम्बभूव (kathayāmbabhū́va) or कथयामास (kathayāmā́sa), कथयाञ्चक्रे (kathayāñcakré) or कथयाम्बभूव (kathayāmbabhū́va) or कथयामास (kathayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयाञ्चकार / कथयाम्बभूव / कथयामास
kathayāñcakā́ra / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चक्रतुः / कथयाम्बभूवतुः / कथयामासतुः
kathayāñcakrátuḥ / kathayāmbabhūvátuḥ / kathayāmāsátuḥ
कथयाञ्चक्रुः / कथयाम्बभूवुः / कथयामासुः
kathayāñcakrúḥ / kathayāmbabhūvúḥ / kathayāmāsúḥ
कथयाञ्चक्रे / कथयाम्बभूव / कथयामास
kathayāñcakré / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चक्राते / कथयाम्बभूवतुः / कथयामासतुः
kathayāñcakrā́te / kathayāmbabhūvátuḥ / kathayāmāsátuḥ
कथयाञ्चक्रिरे / कथयाम्बभूवुः / कथयामासुः
kathayāñcakriré / kathayāmbabhūvúḥ / kathayāmāsúḥ
Second कथयाञ्चकर्थ / कथयाम्बभूविथ / कथयामासिथ
kathayāñcakártha / kathayāmbabhū́vitha / kathayāmā́sitha
कथयाञ्चक्रथुः / कथयाम्बभूवथुः / कथयामासथुः
kathayāñcakráthuḥ / kathayāmbabhūváthuḥ / kathayāmāsáthuḥ
कथयाञ्चक्र / कथयाम्बभूव / कथयामास
kathayāñcakrá / kathayāmbabhūvá / kathayāmāsá
कथयाञ्चकृषे / कथयाम्बभूविथ / कथयामासिथ
kathayāñcakṛṣé / kathayāmbabhū́vitha / kathayāmā́sitha
कथयाञ्चक्राथे / कथयाम्बभूवथुः / कथयामासथुः
kathayāñcakrā́the / kathayāmbabhūváthuḥ / kathayāmāsáthuḥ
कथयाञ्चकृध्वे / कथयाम्बभूव / कथयामास
kathayāñcakṛdhvé / kathayāmbabhūvá / kathayāmāsá
First कथयाञ्चकर / कथयाम्बभूव / कथयामास
kathayāñcakára / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चकृव / कथयाम्बभूविव / कथयामासिव
kathayāñcakṛvá / kathayāmbabhūvivá / kathayāmāsivá
कथयाञ्चकृम / कथयाम्बभूविम / कथयामासिम
kathayāñcakṛmá / kathayāmbabhūvimá / kathayāmāsimá
कथयाञ्चक्रे / कथयाम्बभूव / कथयामास
kathayāñcakré / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चकृवहे / कथयाम्बभूविव / कथयामासिव
kathayāñcakṛváhe / kathayāmbabhūvivá / kathayāmāsivá
कथयाञ्चकृमहे / कथयाम्बभूविम / कथयामासिम
kathayāñcakṛmáhe / kathayāmbabhūvimá / kathayāmāsimá
Participles
कथयाञ्चकृवांस् / कथयाम्बभूवांस् / कथयामासिवांस्
kathayāñcakṛvā́ṃs / kathayāmbabhūvā́ṃs / kathayāmāsivā́ṃs
कथयाञ्चक्रान / कथयाम्बभूवांस् / कथयामासिवांस्
kathayāñcakrāná / kathayāmbabhūvā́ṃs / kathayāmāsivā́ṃs

Descendants

[edit]

References

[edit]