नेत्र

From Wiktionary, the free dictionary
Archived revision by Prahlad balaji 2 (talk | contribs) as of 01:44, 27 May 2022.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit नेत्र (netra).

Pronunciation

Noun

नेत्र (netrm (Urdu spelling نیتر)

  1. (anatomy) eye

Declension

Synonyms

Derived terms


Sanskrit

Alternative scripts

Etymology

From the root नी () +‎ -त्र (-tra).

Noun

नेत्र (netra) stemn or m

  1. (anatomy) n eye
  2. (geography) n river
  3. m guide, leader
  4. m or n leading, guiding, conducting

Declension

Neuter a-stem declension of नेत्र (netra)
Singular Dual Plural
Nominative नेत्रम्
netram
नेत्रे
netre
नेत्राणि / नेत्रा¹
netrāṇi / netrā¹
Vocative नेत्र
netra
नेत्रे
netre
नेत्राणि / नेत्रा¹
netrāṇi / netrā¹
Accusative नेत्रम्
netram
नेत्रे
netre
नेत्राणि / नेत्रा¹
netrāṇi / netrā¹
Instrumental नेत्रेण
netreṇa
नेत्राभ्याम्
netrābhyām
नेत्रैः / नेत्रेभिः¹
netraiḥ / netrebhiḥ¹
Dative नेत्राय
netrāya
नेत्राभ्याम्
netrābhyām
नेत्रेभ्यः
netrebhyaḥ
Ablative नेत्रात्
netrāt
नेत्राभ्याम्
netrābhyām
नेत्रेभ्यः
netrebhyaḥ
Genitive नेत्रस्य
netrasya
नेत्रयोः
netrayoḥ
नेत्राणाम्
netrāṇām
Locative नेत्रे
netre
नेत्रयोः
netrayoḥ
नेत्रेषु
netreṣu
Notes
  • ¹Vedic
Masculine a-stem declension of नेत्र (netra)
Singular Dual Plural
Nominative नेत्रः
netraḥ
नेत्रौ / नेत्रा¹
netrau / netrā¹
नेत्राः / नेत्रासः¹
netrāḥ / netrāsaḥ¹
Vocative नेत्र
netra
नेत्रौ / नेत्रा¹
netrau / netrā¹
नेत्राः / नेत्रासः¹
netrāḥ / netrāsaḥ¹
Accusative नेत्रम्
netram
नेत्रौ / नेत्रा¹
netrau / netrā¹
नेत्रान्
netrān
Instrumental नेत्रेण
netreṇa
नेत्राभ्याम्
netrābhyām
नेत्रैः / नेत्रेभिः¹
netraiḥ / netrebhiḥ¹
Dative नेत्राय
netrāya
नेत्राभ्याम्
netrābhyām
नेत्रेभ्यः
netrebhyaḥ
Ablative नेत्रात्
netrāt
नेत्राभ्याम्
netrābhyām
नेत्रेभ्यः
netrebhyaḥ
Genitive नेत्रस्य
netrasya
नेत्रयोः
netrayoḥ
नेत्राणाम्
netrāṇām
Locative नेत्रे
netre
नेत्रयोः
netrayoḥ
नेत्रेषु
netreṣu
Notes
  • ¹Vedic

Synonyms

Derived terms

Descendants