मृदु

From Wiktionary, the free dictionary
Archived revision by This, that and the other (talk | contribs) as of 04:13, 27 May 2022.
Jump to navigation Jump to search
See also: मद and मृदा

Hindi

Etymology

Borrowed from Sanskrit मृदु (mṛdu).

Pronunciation

Adjective

मृदु (mŕdu) (indeclinable)

  1. soft, gentle
    Synonyms: कोमल (komal), मुलायम (mulāyam)
  2. sweet, tender
  3. light, gentle
    Synonym: हलका (halkā)

See also

References


Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *mr̥dúṣ, from Proto-Indo-Iranian *mr̥dúš, from Proto-Indo-European *ml̥dus. Cognate with Old Prussian maldai (boys), Old Church Slavonic младъ (mladŭ, young), English mild, Latin mollis (soft, weak), Old Armenian մեղկ (mełk, soft, weak), Ancient Greek βλαδύς (bladús, weak), ἀμαλδύνω (amaldúnō, to weaken, destroy).

Pronunciation

Adjective

मृदु (mṛdú) stem

  1. soft, delicate, tender, pliant, mild, gentle (VS. etc.)
  2. weak, feeble (AV.)
  3. slight, moderate (Suśr.)
  4. slow (gait) MBh., Kāv. etc.)
  5. (astronomy) situated in the upper apsis (Gaṇit.)

Declension

Masculine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदोः (mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदून् (mṛdūn)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदवे (mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदोः (mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदोः (mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृदौ (mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)
Feminine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदूः (mṛdūḥ)
Instrumental मृद्वा (mṛdvā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृद्वै / मृदवे (mṛdvai / mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृद्वाम् / मृदौ (mṛdvām / mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)
Feminine ī-stem declension of मृद्वी
Nom. sg. मृद्वी (mṛdvī)
Gen. sg. मृद्व्याः (mṛdvyāḥ)
Singular Dual Plural
Nominative मृद्वी (mṛdvī) मृद्व्यौ (mṛdvyau) मृद्व्यः (mṛdvyaḥ)
Vocative मृद्वि (mṛdvi) मृद्व्यौ (mṛdvyau) मृद्व्यः (mṛdvyaḥ)
Accusative मृद्वीम् (mṛdvīm) मृद्व्यौ (mṛdvyau) मृद्वीः (mṛdvīḥ)
Instrumental मृद्व्या (mṛdvyā) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभिः (mṛdvībhiḥ)
Dative मृद्व्यै (mṛdvyai) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभ्यः (mṛdvībhyaḥ)
Ablative मृद्व्याः (mṛdvyāḥ) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभ्यः (mṛdvībhyaḥ)
Genitive मृद्व्याः (mṛdvyāḥ) मृद्व्योः (mṛdvyoḥ) मृद्वीनाम् (mṛdvīnām)
Locative मृद्व्याम् (mṛdvyām) मृद्व्योः (mṛdvyoḥ) मृद्वीषु (mṛdvīṣu)
Neuter u-stem declension of मृदु
Nom. sg. मृदु (mṛdu)
Gen. sg. मृदुनः (mṛdunaḥ)
Singular Dual Plural
Nominative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Vocative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Accusative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदुने (mṛdune) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदुनः (mṛdunaḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदुनः (mṛdunaḥ) मृदुनोः (mṛdunoḥ) मृदूनाम् (mṛdūnām)
Locative मृदुनि (mṛduni) मृदुनोः (mṛdunoḥ) मृदुषु (mṛduṣu)

Descendants

  • Pali: mudu
  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "pmh" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
  • Gujarati: મઉ (mau)
  • Kannada: ಮೃದು (mṛdu)
  • Tamil: மிருது (mirutu)

Noun

मृदु (mṛdú) stemm

  1. the planet Saturn (VarBṛS.)
  2. name of a king and various other men VP. (compare बिदादि (bidā*di))

Declension

Masculine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदून्
mṛdū́n
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वे¹
mṛdáve / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ
mṛdaú
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic

Noun

मृदु (mṛdu) stemf

  1. Aloe perfoliata (L.)

Declension

Feminine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदूः
mṛdū́ḥ
Instrumental मृद्वा
mṛdvā́
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वै¹
mṛdáve / mṛdvaí¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ / मृद्वाम्¹
mṛdaú / mṛdvā́m¹
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun

मृदु (mṛdú) stemn

  1. softness, mildness, gentleness (MBh. Kāv. etc.) (also m Pāṇ. 2-2, 8, Vārtt. 3, Pat.)

Declension

Neuter u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Vocative मृदु / मृदो
mṛ́du / mṛ́do
मृदुनी
mṛ́dunī
मृदूनि / मृदु¹ / मृदू¹
mṛ́dūni / mṛ́du¹ / mṛ́dū¹
Accusative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदुने / मृदवे¹ / मृद्वे¹
mṛdúne / mṛdáve¹ / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुनोः
mṛdúnoḥ
मृदूनाम्
mṛdūnā́m
Locative मृदुनि / मृदौ¹
mṛdúni / mṛdaú¹
मृदुनोः
mṛdúnoḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic

Derived terms

References