चन्द्रभागा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Compound of चन्द्र (candrá, shining, moon) +‎ भागा (bhāgā́, parts, portions).

    Pronunciation

    [edit]

    Proper noun

    [edit]

    चन्द्रभागा (candrabhāgā́) stemf

    1. Chenab (a river in Punjab)

    Declension

    [edit]
    Feminine ā-stem declension of चन्द्रभागा (candrabhāgā́)
    Singular Dual Plural
    Nominative चन्द्रभागा
    candrabhāgā́
    चन्द्रभागे
    candrabhāgé
    चन्द्रभागाः
    candrabhāgā́ḥ
    Vocative चन्द्रभागे
    cándrabhāge
    चन्द्रभागे
    cándrabhāge
    चन्द्रभागाः
    cándrabhāgāḥ
    Accusative चन्द्रभागाम्
    candrabhāgā́m
    चन्द्रभागे
    candrabhāgé
    चन्द्रभागाः
    candrabhāgā́ḥ
    Instrumental चन्द्रभागया / चन्द्रभागा¹
    candrabhāgáyā / candrabhāgā́¹
    चन्द्रभागाभ्याम्
    candrabhāgā́bhyām
    चन्द्रभागाभिः
    candrabhāgā́bhiḥ
    Dative चन्द्रभागायै
    candrabhāgā́yai
    चन्द्रभागाभ्याम्
    candrabhāgā́bhyām
    चन्द्रभागाभ्यः
    candrabhāgā́bhyaḥ
    Ablative चन्द्रभागायाः / चन्द्रभागायै²
    candrabhāgā́yāḥ / candrabhāgā́yai²
    चन्द्रभागाभ्याम्
    candrabhāgā́bhyām
    चन्द्रभागाभ्यः
    candrabhāgā́bhyaḥ
    Genitive चन्द्रभागायाः / चन्द्रभागायै²
    candrabhāgā́yāḥ / candrabhāgā́yai²
    चन्द्रभागयोः
    candrabhāgáyoḥ
    चन्द्रभागाणाम्
    candrabhāgā́ṇām
    Locative चन्द्रभागायाम्
    candrabhāgā́yām
    चन्द्रभागयोः
    candrabhāgáyoḥ
    चन्द्रभागासु
    candrabhāgā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    [edit]

    References

    [edit]