अनूप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.nuːp/, [ɐ.nuːp]

Etymology 1[edit]

Borrowed from Sanskrit अनूप (anūpa).

Adjective[edit]

अनूप (anūp) (indeclinable, Urdu spelling انوپ)

  1. watery, wet, moist, having water near the surface or land

Etymology 2[edit]

Inherited from Sanskrit अनुपम (anupama).

Adjective[edit]

अनूप (anūp) (indeclinable, Urdu spelling انوپ)

  1. incomparable

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hanu-Hp-á-s, from Proto-Indo-Iranian *Hánu (following, alongside, subsequent) + Proto-Indo-European *h₂p-, zero-grade of *h₂ep- (water). See also अनु- (anu-) and अप् (ap).

Pronunciation[edit]

Noun[edit]

अनूप (anūpá) stemm

  1. a pond
  2. a watery place
  3. a river bank
  4. name of a ṛṣi, teacher of the sāmaveda

Declension[edit]

Masculine a-stem declension of अनूप (anūpá)
Singular Dual Plural
Nominative अनूपः
anūpáḥ
अनूपौ / अनूपा¹
anūpaú / anūpā́¹
अनूपाः / अनूपासः¹
anūpā́ḥ / anūpā́saḥ¹
Vocative अनूप
ánūpa
अनूपौ / अनूपा¹
ánūpau / ánūpā¹
अनूपाः / अनूपासः¹
ánūpāḥ / ánūpāsaḥ¹
Accusative अनूपम्
anūpám
अनूपौ / अनूपा¹
anūpaú / anūpā́¹
अनूपान्
anūpā́n
Instrumental अनूपेन
anūpéna
अनूपाभ्याम्
anūpā́bhyām
अनूपैः / अनूपेभिः¹
anūpaíḥ / anūpébhiḥ¹
Dative अनूपाय
anūpā́ya
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Ablative अनूपात्
anūpā́t
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Genitive अनूपस्य
anūpásya
अनूपयोः
anūpáyoḥ
अनूपानाम्
anūpā́nām
Locative अनूपे
anūpé
अनूपयोः
anūpáyoḥ
अनूपेषु
anūpéṣu
Notes
  • ¹Vedic

Adjective[edit]

अनूप (anūpá) stem

  1. situated near the water, watery

Declension[edit]

Masculine a-stem declension of अनूप (anūpá)
Singular Dual Plural
Nominative अनूपः
anūpáḥ
अनूपौ / अनूपा¹
anūpaú / anūpā́¹
अनूपाः / अनूपासः¹
anūpā́ḥ / anūpā́saḥ¹
Vocative अनूप
ánūpa
अनूपौ / अनूपा¹
ánūpau / ánūpā¹
अनूपाः / अनूपासः¹
ánūpāḥ / ánūpāsaḥ¹
Accusative अनूपम्
anūpám
अनूपौ / अनूपा¹
anūpaú / anūpā́¹
अनूपान्
anūpā́n
Instrumental अनूपेन
anūpéna
अनूपाभ्याम्
anūpā́bhyām
अनूपैः / अनूपेभिः¹
anūpaíḥ / anūpébhiḥ¹
Dative अनूपाय
anūpā́ya
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Ablative अनूपात्
anūpā́t
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Genitive अनूपस्य
anūpásya
अनूपयोः
anūpáyoḥ
अनूपानाम्
anūpā́nām
Locative अनूपे
anūpé
अनूपयोः
anūpáyoḥ
अनूपेषु
anūpéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनूपा (anūpā́)
Singular Dual Plural
Nominative अनूपा
anūpā́
अनूपे
anūpé
अनूपाः
anūpā́ḥ
Vocative अनूपे
ánūpe
अनूपे
ánūpe
अनूपाः
ánūpāḥ
Accusative अनूपाम्
anūpā́m
अनूपे
anūpé
अनूपाः
anūpā́ḥ
Instrumental अनूपया / अनूपा¹
anūpáyā / anūpā́¹
अनूपाभ्याम्
anūpā́bhyām
अनूपाभिः
anūpā́bhiḥ
Dative अनूपायै
anūpā́yai
अनूपाभ्याम्
anūpā́bhyām
अनूपाभ्यः
anūpā́bhyaḥ
Ablative अनूपायाः / अनूपायै²
anūpā́yāḥ / anūpā́yai²
अनूपाभ्याम्
anūpā́bhyām
अनूपाभ्यः
anūpā́bhyaḥ
Genitive अनूपायाः / अनूपायै²
anūpā́yāḥ / anūpā́yai²
अनूपयोः
anūpáyoḥ
अनूपानाम्
anūpā́nām
Locative अनूपायाम्
anūpā́yām
अनूपयोः
anūpáyoḥ
अनूपासु
anūpā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनूप (anūpá)
Singular Dual Plural
Nominative अनूपम्
anūpám
अनूपे
anūpé
अनूपानि / अनूपा¹
anūpā́ni / anūpā́¹
Vocative अनूप
ánūpa
अनूपे
ánūpe
अनूपानि / अनूपा¹
ánūpāni / ánūpā¹
Accusative अनूपम्
anūpám
अनूपे
anūpé
अनूपानि / अनूपा¹
anūpā́ni / anūpā́¹
Instrumental अनूपेन
anūpéna
अनूपाभ्याम्
anūpā́bhyām
अनूपैः / अनूपेभिः¹
anūpaíḥ / anūpébhiḥ¹
Dative अनूपाय
anūpā́ya
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Ablative अनूपात्
anūpā́t
अनूपाभ्याम्
anūpā́bhyām
अनूपेभ्यः
anūpébhyaḥ
Genitive अनूपस्य
anūpásya
अनूपयोः
anūpáyoḥ
अनूपानाम्
anūpā́nām
Locative अनूपे
anūpé
अनूपयोः
anūpáyoḥ
अनूपेषु
anūpéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: anūpa
  • Sauraseni Prakrit: 𑀅𑀡𑀽𑀯 (aṇūva)

References[edit]