उत्थान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Most likely a learned borrowing from Sanskrit उत्थान (utthāna), but may also have been inherited through Prakrit 𑀉𑀢𑁆𑀣𑀸𑀡 (utthāṇa). Derivation from उत्- (ut-, above, upwards) +‎ थान (thān, place) is less likely because of the usage of the suffix उत्- (ut-) mostly being restricted to Sanskrit loans.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊt̪.t̪ʰɑːn/, [ʊt̪̚.t̪ʰä̃ːn]

Noun[edit]

उत्थान (utthānm (Urdu spelling اُتّھان) (rare, formal)

  1. rise, surge, advance
    Synonyms: वृद्धि (vŕddhi), बढ़ना (baṛhnā), बाढ़ (bāṛh)
  2. awakening, reinvigoration (as of a people)
    Synonyms: जागरण (jāgraṇ), जागना (jāgnā)
  3. (Hinduism) the awakening of Vishnu (on the eleventh day of the bright half of Kartika month)
  4. introductory or initial section (of a literary work)
  5. joy, pleasure
    Synonyms: सुख (sukh), ख़ुशी (xuśī), प्रसन्नता (prasannatā), हर्ष (harṣ), मोदन (modan), आनंद (ānand), नंद (nand), शर्म (śarm), हर्षित (harṣit)
  6. a courtyard
    Synonyms: आँगन (āṅgan), अंगन (aṅgan)
  7. war, battle
    Synonyms: युद्ध (yuddh), संग्राम (saṅgrām), जुद्ध (juddh)
  8. army
    Synonyms: सेना (senā), सैन्य (sainya), चमू (camū), फ़ौज (fauj), आर्मी (ārmī)
  9. manhood
    Synonyms: पौरुष (pauruṣ), पुरुषत्व (puruṣatva)
  10. a book
    Synonyms: किताब (kitāb), पुस्तक (pustak), ग्रंथ (granth), उपन्यास (upanyās)
  11. limit, boundary
    Synonyms: सीमा (sīmā), मर्यादा (maryādā), मर्याद (maryād), हद (had)
  12. proximate cause of disease

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

A later Vedic corruption of *उत्स्थान (utsthāna), from उद्- (ud-, above, upwards) +‎ स्थान (sthāna, the act of standing; place).

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.tʰɑ́ː.nɐ/, [ut̚.tʰɑ́ː.nɐ]
  • (Classical) IPA(key): /ut̪ˈt̪ʰɑː.n̪ɐ/, [ut̪̚ˈt̪ʰɑː.n̪ɐ]

Adjective[edit]

उत्थान (utthā́na) stem

  1. causing to arise or originate

Declension[edit]

Masculine a-stem declension of उत्थान (utthā́na)
Singular Dual Plural
Nominative उत्थानः
utthā́naḥ
उत्थानौ / उत्थाना¹
utthā́nau / utthā́nā¹
उत्थानाः / उत्थानासः¹
utthā́nāḥ / utthā́nāsaḥ¹
Vocative उत्थान
útthāna
उत्थानौ / उत्थाना¹
útthānau / útthānā¹
उत्थानाः / उत्थानासः¹
útthānāḥ / útthānāsaḥ¹
Accusative उत्थानम्
utthā́nam
उत्थानौ / उत्थाना¹
utthā́nau / utthā́nā¹
उत्थानान्
utthā́nān
Instrumental उत्थानेन
utthā́nena
उत्थानाभ्याम्
utthā́nābhyām
उत्थानैः / उत्थानेभिः¹
utthā́naiḥ / utthā́nebhiḥ¹
Dative उत्थानाय
utthā́nāya
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Ablative उत्थानात्
utthā́nāt
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Genitive उत्थानस्य
utthā́nasya
उत्थानयोः
utthā́nayoḥ
उत्थानानाम्
utthā́nānām
Locative उत्थाने
utthā́ne
उत्थानयोः
utthā́nayoḥ
उत्थानेषु
utthā́neṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्थाना (utthā́nā)
Singular Dual Plural
Nominative उत्थाना
utthā́nā
उत्थाने
utthā́ne
उत्थानाः
utthā́nāḥ
Vocative उत्थाने
útthāne
उत्थाने
útthāne
उत्थानाः
útthānāḥ
Accusative उत्थानाम्
utthā́nām
उत्थाने
utthā́ne
उत्थानाः
utthā́nāḥ
Instrumental उत्थानया / उत्थाना¹
utthā́nayā / utthā́nā¹
उत्थानाभ्याम्
utthā́nābhyām
उत्थानाभिः
utthā́nābhiḥ
Dative उत्थानायै
utthā́nāyai
उत्थानाभ्याम्
utthā́nābhyām
उत्थानाभ्यः
utthā́nābhyaḥ
Ablative उत्थानायाः / उत्थानायै²
utthā́nāyāḥ / utthā́nāyai²
उत्थानाभ्याम्
utthā́nābhyām
उत्थानाभ्यः
utthā́nābhyaḥ
Genitive उत्थानायाः / उत्थानायै²
utthā́nāyāḥ / utthā́nāyai²
उत्थानयोः
utthā́nayoḥ
उत्थानानाम्
utthā́nānām
Locative उत्थानायाम्
utthā́nāyām
उत्थानयोः
utthā́nayoḥ
उत्थानासु
utthā́nāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्थान (utthā́na)
Singular Dual Plural
Nominative उत्थानम्
utthā́nam
उत्थाने
utthā́ne
उत्थानानि / उत्थाना¹
utthā́nāni / utthā́nā¹
Vocative उत्थान
útthāna
उत्थाने
útthāne
उत्थानानि / उत्थाना¹
útthānāni / útthānā¹
Accusative उत्थानम्
utthā́nam
उत्थाने
utthā́ne
उत्थानानि / उत्थाना¹
utthā́nāni / utthā́nā¹
Instrumental उत्थानेन
utthā́nena
उत्थानाभ्याम्
utthā́nābhyām
उत्थानैः / उत्थानेभिः¹
utthā́naiḥ / utthā́nebhiḥ¹
Dative उत्थानाय
utthā́nāya
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Ablative उत्थानात्
utthā́nāt
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Genitive उत्थानस्य
utthā́nasya
उत्थानयोः
utthā́nayoḥ
उत्थानानाम्
utthā́nānām
Locative उत्थाने
utthā́ne
उत्थानयोः
utthā́nayoḥ
उत्थानेषु
utthā́neṣu
Notes
  • ¹Vedic

Noun[edit]

उत्थान (utthā́na) stemn

  1. the act of standing up or rising
  2. resurrection
    Synonyms: see Thesaurus:पुनरुज्जीवन
  3. coming forth, appearing
  4. tumult, sedition
  5. effort, exertion
    Synonyms: see Thesaurus:श्रम
  6. origin, rise
    Synonyms: see Thesaurus:उत्पत्ति
  7. a shed where sacrifices are offered
  8. happiness, joy, pleasure
    Synonyms: see Thesaurus:सुख
  9. a courtyard
    Synonyms: see Thesaurus:अङ्गन
  10. war, battle
    Synonyms: see Thesaurus:युद्ध
  11. army
    Synonyms: see Thesaurus:सेना
  12. manhood
    Synonyms: see Thesaurus:पौरुष
  13. a book
    Synonyms: see Thesaurus:पुस्तक
  14. term, limit, boundary
    Synonyms: see Thesaurus:सीमा
  15. proximate cause of disease

Declension[edit]

Neuter a-stem declension of उत्थान (utthā́na)
Singular Dual Plural
Nominative उत्थानम्
utthā́nam
उत्थाने
utthā́ne
उत्थानानि / उत्थाना¹
utthā́nāni / utthā́nā¹
Vocative उत्थान
útthāna
उत्थाने
útthāne
उत्थानानि / उत्थाना¹
útthānāni / útthānā¹
Accusative उत्थानम्
utthā́nam
उत्थाने
utthā́ne
उत्थानानि / उत्थाना¹
utthā́nāni / utthā́nā¹
Instrumental उत्थानेन
utthā́nena
उत्थानाभ्याम्
utthā́nābhyām
उत्थानैः / उत्थानेभिः¹
utthā́naiḥ / utthā́nebhiḥ¹
Dative उत्थानाय
utthā́nāya
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Ablative उत्थानात्
utthā́nāt
उत्थानाभ्याम्
utthā́nābhyām
उत्थानेभ्यः
utthā́nebhyaḥ
Genitive उत्थानस्य
utthā́nasya
उत्थानयोः
utthā́nayoḥ
उत्थानानाम्
utthā́nānām
Locative उत्थाने
utthā́ne
उत्थानयोः
utthā́nayoḥ
उत्थानेषु
utthā́neṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]