पृथिवी

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 13:38, 3 July 2022.
Jump to navigation Jump to search

Sanskrit

Alternative scripts

Alternative forms

Etymology

From Proto-Indo-Iranian *pr̥tHwíH, from Proto-Indo-European *pl̥th₂-éwih₂ (broad land, country), from *pléth₂us (flat, broad). Cognate with Avestan 𐬞𐬆𐬭𐬆𐬚𐬡𐬍 (pərəθβī), Proto-Celtic *ɸlitawī. Related to पृथु (pṛthú).

Pronunciation

Noun

पृथिवी (pṛthivī́) stemf

  1. the earth or the wide world
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.5:
      यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति।
      यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ॥
      yasya vrate pṛthivī nannamīti yasya vrate śaphavajjarbhurīti.
      yasya vrata oṣadhīrviśvarūpāḥ sa naḥ parjanya mahi śarma yaccha.
      Thou at whose bidding earth bows low before thee, at whose command hoofed cattle quiver in terror
      At whose behest the plants assume all colours, even thou Parjanya, yield us great protection.
  2. land, ground, soil

Declension

Feminine ī-stem declension of पृथिवी (pṛthivī́)
Singular Dual Plural
Nominative पृथिवी
pṛthivī́
पृथिव्यौ / पृथिवी¹
pṛthivyaù / pṛthivī́¹
पृथिव्यः / पृथिवीः¹
pṛthivyàḥ / pṛthivī́ḥ¹
Vocative पृथिवि
pṛ́thivi
पृथिव्यौ / पृथिवी¹
pṛ́thivyau / pṛ́thivī¹
पृथिव्यः / पृथिवीः¹
pṛ́thivyaḥ / pṛ́thivīḥ¹
Accusative पृथिवीम्
pṛthivī́m
पृथिव्यौ / पृथिवी¹
pṛthivyaù / pṛthivī́¹
पृथिवीः
pṛthivī́ḥ
Instrumental पृथिव्या
pṛthivyā́
पृथिवीभ्याम्
pṛthivī́bhyām
पृथिवीभिः
pṛthivī́bhiḥ
Dative पृथिव्यै
pṛthivyaí
पृथिवीभ्याम्
pṛthivī́bhyām
पृथिवीभ्यः
pṛthivī́bhyaḥ
Ablative पृथिव्याः / पृथिव्यै²
pṛthivyā́ḥ / pṛthivyaí²
पृथिवीभ्याम्
pṛthivī́bhyām
पृथिवीभ्यः
pṛthivī́bhyaḥ
Genitive पृथिव्याः / पृथिव्यै²
pṛthivyā́ḥ / pṛthivyaí²
पृथिव्योः
pṛthivyóḥ
पृथिवीनाम्
pṛthivī́nām
Locative पृथिव्याम्
pṛthivyā́m
पृथिव्योः
pṛthivyóḥ
पृथिवीषु
pṛthivī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

Descendants