अणु

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 17:26, 14 September 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit अणु (aṇu).

Pronunciation

Noun

अणु (aṇum (Urdu spelling انو)

  1. molecule
  2. particle
    Synonym: कण (kaṇ)

Derived terms


Sanskrit

Pronunciation

Noun

अणु (aṇu) stemm

  1. atom, particle

Declension

Masculine u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocative अणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusative अणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumental अणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणवे / अण्वे¹
aṇave / aṇve¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणोः / अण्वः¹
aṇoḥ / aṇvaḥ¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणोः / अण्वः¹
aṇoḥ / aṇvaḥ¹
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locative अणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic

Adjective

अणु (aṇu) stem

  1. minute, atomic
  2. fine

Declension

Masculine u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocative अणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusative अणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumental अणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणवे / अण्वे¹
aṇave / aṇve¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणोः / अण्वः¹
aṇoḥ / aṇvaḥ¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणोः / अण्वः¹
aṇoḥ / aṇvaḥ¹
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locative अणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अण्वी (aṇvī)
Singular Dual Plural
Nominative अण्वी
aṇvī
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Vocative अण्वि
aṇvi
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Accusative अण्वीम्
aṇvīm
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्वीः
aṇvīḥ
Instrumental अण्व्या
aṇvyā
अण्वीभ्याम्
aṇvībhyām
अण्वीभिः
aṇvībhiḥ
Dative अण्व्यै
aṇvyai
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Ablative अण्व्याः / अण्व्यै²
aṇvyāḥ / aṇvyai²
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Genitive अण्व्याः / अण्व्यै²
aṇvyāḥ / aṇvyai²
अण्व्योः
aṇvyoḥ
अण्वीनाम्
aṇvīnām
Locative अण्व्याम्
aṇvyām
अण्व्योः
aṇvyoḥ
अण्वीषु
aṇvīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणु
aṇu
अणुनी
aṇunī
अणूनि / अणु¹ / अणू¹
aṇūni / aṇu¹ / aṇū¹
Vocative अणु / अणो
aṇu / aṇo
अणुनी
aṇunī
अणूनि / अणु¹ / अणू¹
aṇūni / aṇu¹ / aṇū¹
Accusative अणु
aṇu
अणुनी
aṇunī
अणूनि / अणु¹ / अणू¹
aṇūni / aṇu¹ / aṇū¹
Instrumental अणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणुने / अणवे¹ / अण्वे¹
aṇune / aṇave¹ / aṇve¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणुनः / अणोः¹ / अण्वः¹
aṇunaḥ / aṇoḥ¹ / aṇvaḥ¹
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणुनः / अणोः¹ / अण्वः¹
aṇunaḥ / aṇoḥ¹ / aṇvaḥ¹
अणुनोः
aṇunoḥ
अणूनाम्
aṇūnām
Locative अणुनि / अणौ¹
aṇuni / aṇau¹
अणुनोः
aṇunoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic