आशु

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: आशा

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *HaHśúṣ, from Proto-Indo-Iranian *HaHćúš (quick, fast, swift), from Proto-Indo-European *h₁oh₁-ḱú-s, from *h₁eḱ- (quick).[1][2] Cognate with Avestan 𐬁𐬯𐬎 (āsu, fast, quick), Latin ocior (id), Ancient Greek ὠκύς (ōkús, id), Welsh diog (lazy, literally not quick).[3]

Pronunciation[edit]

Adjective[edit]

आशु (āśú) stem

  1. fast, quick, swift, rapid, going quickly
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.7.4:
      आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
      āśuṃ dūtaṃ vivasvato viśvā yaścarṣaṇīrabhi .
      The living men have taken Vivasvān's swift envoy as their ensign.

Declension[edit]

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā́¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे¹
āśáve / āśvè¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशूः
āśū́ḥ
Instrumental आश्वा
āśvā́
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वै¹
āśáve / āśvaí¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वाः¹ / आश्वै²
āśóḥ / āśvā́ḥ¹ / āśvaí²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वाः¹ / आश्वै²
āśóḥ / āśvā́ḥ¹ / āśvaí²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ / आश्वाम्¹
āśaú / āśvā́m¹
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशु
āśú
आशुनी
āśúnī
आशूनि / आशु¹ / आशू¹
āśū́ni / āśú¹ / āśū́¹
Vocative आशु / आशो
ā́śu / ā́śo
आशुनी
ā́śunī
आशूनि / आशु¹ / आशू¹
ā́śūni / ā́śu¹ / ā́śū¹
Accusative आशु
āśú
आशुनी
āśúnī
आशूनि / आशु¹ / आशू¹
āśū́ni / āśú¹ / āśū́¹
Instrumental आशुना / आश्वा¹
āśúnā / āśvā́¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशुने / आशवे¹ / आश्वे¹
āśúne / āśáve¹ / āśvè¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशुनः / आशोः¹ / आश्वः¹
āśúnaḥ / āśóḥ¹ / āśvàḥ¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशुनः / आशोः¹ / आश्वः¹
āśúnaḥ / āśóḥ¹ / āśvàḥ¹
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locative आशुनि / आशौ¹
āśúni / āśaú¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Maharastri Prakrit: 𑀆𑀲𑀼 (āsu)
  • Telugu: ఆశువు (āśuvu)

Adverb[edit]

आशु (āśú)

  1. quickly, quick, swiftly, rapidly
  2. immediately

Noun[edit]

आशु (āśú) stemm

  1. (Vedic) the quick one, a horse

Declension[edit]

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā́¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे¹
āśáve / āśvè¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic

Noun[edit]

आशु (āśú) stemm or n

  1. rice ripening quickly in the rainy season

Declension[edit]

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā́¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे¹
āśáve / āśvè¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः¹
āśóḥ / āśvàḥ¹
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
Neuter u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशु
āśú
आशुनी
āśúnī
आशूनि / आशु¹ / आशू¹
āśū́ni / āśú¹ / āśū́¹
Vocative आशु / आशो
ā́śu / ā́śo
आशुनी
ā́śunī
आशूनि / आशु¹ / आशू¹
ā́śūni / ā́śu¹ / ā́śū¹
Accusative आशु
āśú
आशुनी
āśúnī
आशूनि / आशु¹ / आशू¹
āśū́ni / āśú¹ / āśū́¹
Instrumental आशुना / आश्वा¹
āśúnā / āśvā́¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशुने / आशवे¹ / आश्वे¹
āśúne / āśáve¹ / āśvè¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशुनः / आशोः¹ / आश्वः¹
āśúnaḥ / āśóḥ¹ / āśvàḥ¹
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशुनः / आशोः¹ / आश्वः¹
āśúnaḥ / āśóḥ¹ / āśvàḥ¹
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locative आशुनि / आशौ¹
āśúni / āśaú¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 179-80
  2. ^ Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, pages 83-4
  3. ^ Matasović, Ranko (2009) Etymological Dictionary of Proto-Celtic (Leiden Indo-European Etymological Dictionary Series; 9), Leiden: Brill, →ISBN, pages pages-97-8