उत्पत्ति

From Wiktionary, the free dictionary
Archived revision by GabeMoore (talk | contribs) as of 02:59, 10 July 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit उत्पत्ति (utpatti).

Pronunciation

  • (Delhi) IPA(key): /ʊt̪.pət̪.t̪iː/, [ʊt̪.pɐt̪̚.t̪iː]

Noun

उत्पत्ति (utpattif

  1. origin, genesis, birth
  2. production
    Synonym: उत्पादन (utpādan)

Declension

Template:hi-noun-i-f

See also

References


Sanskrit

Etymology

उत्- (ut-, upon, upwards (a variant of उद् (ud))) +‎ पत्ति (patti, going, moving, walking (from पद् (pad)))

Pronunciation

Noun

उत्पत्ति (utpatti) stemf

  1. genesis, birth, onset
  2. resurrection
  3. originator, riser
  4. profit, productiveness

Declension

Feminine i-stem declension of उत्पत्ति (utpatti)
Singular Dual Plural
Nominative उत्पत्तिः
utpattiḥ
उत्पत्ती
utpattī
उत्पत्तयः
utpattayaḥ
Vocative उत्पत्ते
utpatte
उत्पत्ती
utpattī
उत्पत्तयः
utpattayaḥ
Accusative उत्पत्तिम्
utpattim
उत्पत्ती
utpattī
उत्पत्तीः
utpattīḥ
Instrumental उत्पत्त्या / उत्पत्ती¹
utpattyā / utpattī¹
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभिः
utpattibhiḥ
Dative उत्पत्तये / उत्पत्त्यै² / उत्पत्ती¹
utpattaye / utpattyai² / utpattī¹
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभ्यः
utpattibhyaḥ
Ablative उत्पत्तेः / उत्पत्त्याः² / उत्पत्त्यै³
utpatteḥ / utpattyāḥ² / utpattyai³
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभ्यः
utpattibhyaḥ
Genitive उत्पत्तेः / उत्पत्त्याः² / उत्पत्त्यै³
utpatteḥ / utpattyāḥ² / utpattyai³
उत्पत्त्योः
utpattyoḥ
उत्पत्तीनाम्
utpattīnām
Locative उत्पत्तौ / उत्पत्त्याम्² / उत्पत्ता¹
utpattau / utpattyām² / utpattā¹
उत्पत्त्योः
utpattyoḥ
उत्पत्तिषु
utpattiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

Descendants

References