उपलब्ध

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit उपलब्ध (upalabdha); synchronically analysable as उप- (up-) +‎ लब्ध (labdh). Cognate with Gujarati ઉપલબ્ધ (upalabdh).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊp.ləbd̪ʱ/, [ʊp.l̪əbd̪ʱ]

Adjective[edit]

उपलब्ध (uplabdh) (indeclinable, Urdu spelling اپلبدھ‎)

  1. obtained, achieved
  2. available

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From उप- (upa-) +‎ लभ् (labh, root) +‎ -त (-ta). The sense "available" was first attested in Hindi, but was borrowed into New Sanskrit.

Pronunciation[edit]

  • (Vedic) IPA(key): /u.pɐ.lɐb.dʱɐ/, [u.pɐ.lɐb̚.dʱɐ]
  • (Classical) IPA(key): /u.pɐˈl̪ɐb.d̪ʱɐ/, [u.pɐˈl̪ɐb̚.d̪ʱɐ]

Adjective[edit]

उपलब्ध (upalabdha)

  1. gained, obtained
  2. conceived
  3. perceived, understood, known, guessed
  4. (New Sanskrit) available, in stock

Declension[edit]

Masculine a-stem declension of उपलब्ध (upalabdha)
Singular Dual Plural
Nominative उपलब्धः
upalabdhaḥ
उपलब्धौ
upalabdhau
उपलब्धाः / उपलब्धासः¹
upalabdhāḥ / upalabdhāsaḥ¹
Vocative उपलब्ध
upalabdha
उपलब्धौ
upalabdhau
उपलब्धाः / उपलब्धासः¹
upalabdhāḥ / upalabdhāsaḥ¹
Accusative उपलब्धम्
upalabdham
उपलब्धौ
upalabdhau
उपलब्धान्
upalabdhān
Instrumental उपलब्धेन
upalabdhena
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धैः / उपलब्धेभिः¹
upalabdhaiḥ / upalabdhebhiḥ¹
Dative उपलब्धाय
upalabdhāya
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धेभ्यः
upalabdhebhyaḥ
Ablative उपलब्धात्
upalabdhāt
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धेभ्यः
upalabdhebhyaḥ
Genitive उपलब्धस्य
upalabdhasya
उपलब्धयोः
upalabdhayoḥ
उपलब्धानाम्
upalabdhānām
Locative उपलब्धे
upalabdhe
उपलब्धयोः
upalabdhayoḥ
उपलब्धेषु
upalabdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपलब्धा (upalabdhā)
Singular Dual Plural
Nominative उपलब्धा
upalabdhā
उपलब्धे
upalabdhe
उपलब्धाः
upalabdhāḥ
Vocative उपलब्धे
upalabdhe
उपलब्धे
upalabdhe
उपलब्धाः
upalabdhāḥ
Accusative उपलब्धाम्
upalabdhām
उपलब्धे
upalabdhe
उपलब्धाः
upalabdhāḥ
Instrumental उपलब्धया / उपलब्धा¹
upalabdhayā / upalabdhā¹
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धाभिः
upalabdhābhiḥ
Dative उपलब्धायै
upalabdhāyai
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धाभ्यः
upalabdhābhyaḥ
Ablative उपलब्धायाः
upalabdhāyāḥ
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धाभ्यः
upalabdhābhyaḥ
Genitive उपलब्धायाः
upalabdhāyāḥ
उपलब्धयोः
upalabdhayoḥ
उपलब्धानाम्
upalabdhānām
Locative उपलब्धायाम्
upalabdhāyām
उपलब्धयोः
upalabdhayoḥ
उपलब्धासु
upalabdhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उपलब्ध (upalabdha)
Singular Dual Plural
Nominative उपलब्धम्
upalabdham
उपलब्धे
upalabdhe
उपलब्धानि / उपलब्धा¹
upalabdhāni / upalabdhā¹
Vocative उपलब्ध
upalabdha
उपलब्धे
upalabdhe
उपलब्धानि / उपलब्धा¹
upalabdhāni / upalabdhā¹
Accusative उपलब्धम्
upalabdham
उपलब्धे
upalabdhe
उपलब्धानि / उपलब्धा¹
upalabdhāni / upalabdhā¹
Instrumental उपलब्धेन
upalabdhena
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धैः / उपलब्धेभिः¹
upalabdhaiḥ / upalabdhebhiḥ¹
Dative उपलब्धाय
upalabdhāya
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धेभ्यः
upalabdhebhyaḥ
Ablative उपलब्धात्
upalabdhāt
उपलब्धाभ्याम्
upalabdhābhyām
उपलब्धेभ्यः
upalabdhebhyaḥ
Genitive उपलब्धस्य
upalabdhasya
उपलब्धयोः
upalabdhayoḥ
उपलब्धानाम्
upalabdhānām
Locative उपलब्धे
upalabdhe
उपलब्धयोः
upalabdhayoḥ
उपलब्धेषु
upalabdheṣu
Notes
  • ¹Vedic

Borrowed terms[edit]

Further reading[edit]