चमति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *ćámati, from Proto-Indo-Iranian *čámati, from Proto-Indo-European *kʷém-e-ti, from *kʷem- (to swallow). Cognate with Avestan 𐬀𐬱𐬀𐬨 (ašam, sip), Old Armenian քիմք (kʻimkʻ, palate), Icelandic hvóma.

Pronunciation[edit]

Verb[edit]

चमति (cámati) third-singular present indicative (root चम्, class 1, type P)

  1. to sip, drink
    Synonym: पिबति (píbati)
  2. to eat, swallow
    Synonyms: अत्ति (átti), खादति (khā́dati), भक्षति (bhákṣati)

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चमितुम् (cámitum)
Undeclinable
Infinitive चमितुम्
cámitum
Gerund चमित्वा
camitvā́
Participles
Masculine/Neuter Gerundive चम्य / चमितव्य / चमनीय
cámya / camitavya / camanīya
Feminine Gerundive चम्या / चमितव्या / चमनीया
cámyā / camitavyā / camanīyā
Masculine/Neuter Past Passive Participle चमित
camitá
Feminine Past Passive Participle चमिता
camitā́
Masculine/Neuter Past Active Participle चमितवत्
camitávat
Feminine Past Active Participle चमितवती
camitávatī
Present: चमति (cámati), चमते (cámate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चमति
cámati
चमतः
cámataḥ
चमन्ति
cámanti
चमते
cámate
चमेते
cámete
चमन्ते
cámante
Second चमसि
cámasi
चमथः
cámathaḥ
चमथ
cámatha
चमसे
cámase
चमेथे
cámethe
चमध्वे
cámadhve
First चमामि
cámāmi
चमावः
cámāvaḥ
चमामः
cámāmaḥ
चमे
cáme
चमावहे
cámāvahe
चमामहे
cámāmahe
Imperative
Third चमतु
cámatu
चमताम्
cámatām
चमन्तु
cámantu
चमताम्
cámatām
चमेताम्
cámetām
चमन्ताम्
cámantām
Second चम
cáma
चमतम्
cámatam
चमत
cámata
चमस्व
cámasva
चमेथाम्
cámethām
चमध्वम्
cámadhvam
First चमानि
cámāni
चमाव
cámāva
चमाम
cámāma
चमै
cámai
चमावहै
cámāvahai
चमामहै
cámāmahai
Optative/Potential
Third चमेत्
cámet
चमेताम्
cámetām
चमेयुः
cámeyuḥ
चमेत
cámeta
चमेयाताम्
cámeyātām
चमेरन्
cámeran
Second चमेः
cámeḥ
चमेतम्
cámetam
चमेत
cámeta
चमेथाः
cámethāḥ
चमेयाथाम्
cámeyāthām
चमेध्वम्
cámedhvam
First चमेयम्
cámeyam
चमेव
cámeva
चमेम
cámema
चमेय
cámeya
चमेवहि
cámevahi
चमेमहि
cámemahi
Participles
चमत्
cámat
चममान
cámamāna
Imperfect: अचमत् (ácamat), अचमत (ácamata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचमत्
ácamat
अचमताम्
ácamatām
अचमन्
ácaman
अचमत
ácamata
अचमेताम्
ácametām
अचमन्त
ácamanta
Second अचमः
ácamaḥ
अचमतम्
ácamatam
अचमत
ácamata
अचमथाः
ácamathāḥ
अचमेथाम्
ácamethām
अचमध्वम्
ácamadhvam
First अचमम्
ácamam
अचमाव
ácamāva
अचमाम
ácamāma
अचमे
ácame
अचमावहि
ácamāvahi
अचमामहि
ácamāmahi
Future: चमिष्यति (camiṣyáti), चमिष्यते (camiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चमिष्यति
camiṣyáti
चमिष्यतः
camiṣyátaḥ
चमिष्यन्ति
camiṣyánti
चमिष्यते
camiṣyáte
चमिष्येते
camiṣyéte
चमिष्यन्ते
camiṣyánte
Second चमिष्यसि
camiṣyási
चमिष्यथः
camiṣyáthaḥ
चमिष्यथ
camiṣyátha
चमिष्यसे
camiṣyáse
चमिष्येथे
camiṣyéthe
चमिष्यध्वे
camiṣyádhve
First चमिष्यामि
camiṣyā́mi
चमिष्यावः
camiṣyā́vaḥ
चमिष्यामः
camiṣyā́maḥ
चमिष्ये
camiṣyé
चमिष्यावहे
camiṣyā́vahe
चमिष्यामहे
camiṣyā́mahe
Participles
चमिष्यत्
camiṣyát
चमिष्यमाण
camiṣyámāṇa
Conditional: अचमिष्यत् (ácamiṣyat), अचमिष्यत (ácamiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचमिष्यत्
ácamiṣyat
अचमिष्यताम्
ácamiṣyatām
अचमिष्यन्
ácamiṣyan
अचमिष्यत
ácamiṣyata
अचमिष्येताम्
ácamiṣyetām
अचमिष्यन्त
ácamiṣyanta
Second अचमिष्यः
ácamiṣyaḥ
अचमिष्यतम्
ácamiṣyatam
अचमिष्यत
ácamiṣyata
अचमिष्यथाः
ácamiṣyathāḥ
अचमिष्येथाम्
ácamiṣyethām
अचमिष्यध्वम्
ácamiṣyadhvam
First अचमिष्यम्
ácamiṣyam
अचमिष्याव
ácamiṣyāva
अचमिष्याम
ácamiṣyāma
अचमिष्ये
ácamiṣye
अचमिष्यावहि
ácamiṣyāvahi
अचमिष्यामहि
ácamiṣyāmahi
Aorist: अचमीत् (ácamīt), अचमिष्ट (ácamiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचमीत्
ácamīt
अचमिष्टाम्
ácamiṣṭām
अचमिषुः
ácamiṣuḥ
अचमिष्ट
ácamiṣṭa
अचमिषाताम्
ácamiṣātām
अचमिषत
ácamiṣata
Second अचमीः
ácamīḥ
अचमिष्टम्
ácamiṣṭam
अचमिष्ट
ácamiṣṭa
अचमिष्ठाः
ácamiṣṭhāḥ
अचमिषाथाम्
ácamiṣāthām
अचमिढ्वम्
ácamiḍhvam
First अचमिषम्
ácamiṣam
अचमिष्व
ácamiṣva
अचमिष्म
ácamiṣma
अचमिषि
ácamiṣi
अचमिष्वहि
ácamiṣvahi
अचमिष्महि
ácamiṣmahi
Benedictive/Precative: चम्यात् (camyā́t), चमिषीष्ट (camiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चम्यात्
camyā́t
चम्यास्ताम्
camyā́stām
चम्यासुः
camyā́suḥ
चमिषीष्ट
camiṣīṣṭá
चमिषीयास्ताम्¹
camiṣīyā́stām¹
चमिषीरन्
camiṣīrán
Second चम्याः
camyā́ḥ
चम्यास्तम्
camyā́stam
चम्यास्त
camyā́sta
चमिषीष्ठाः
camiṣīṣṭhā́ḥ
चमिषीयास्थाम्¹
camiṣīyā́sthām¹
चमिषीढ्वम्
camiṣīḍhvám
First चम्यासम्
camyā́sam
चम्यास्व
camyā́sva
चम्यास्म
camyā́sma
चमिषीय
camiṣīyá
चमिषीवहि
camiṣīváhi
चमिषीमहि
camiṣīmáhi
Notes
  • ¹Uncertain
Perfect: चचाम (cacā́ma), चेमे (cemé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चचाम
cacā́ma
चेमतुः
cemátuḥ
चेमुः
cemúḥ
चेमे
cemé
चेमाते
cemā́te
चेमिरे
cemiré
Second चचन्थ / चेमिथ¹
cacántha / cemithá¹
चेमथुः
cemáthuḥ
चेम
cemá
चेमिषे
cemiṣé
चेमाथे
cemā́the
चेमिध्वे
cemidhvé
First चचम / चचाम¹
cacáma / cacā́ma¹
चेमिव
cemivá
चेमिम
cemimá
चेमे
cemé
चेमिवहे
cemiváhe
चेमिमहे
cemimáhe
Participles
चेमिवांस्
cemivā́ṃs
चेमान
cemāná
Notes
  • ¹Later Sanskrit

References[edit]

Monier Williams (1899) “चमति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 388.