जनति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *ȷ́ánati, from Proto-Indo-Iranian *ȷ́ánati, from Proto-Indo-European *ǵénh₁-e-ti, from *ǵenh₁- (to give birth). Cognate with Persian زادن (zâdan).

Pronunciation

[edit]

Verb

[edit]

जनति (jánati) third-singular indicative (class 1, type P, root जन्)

  1. to give birth to, beget, create, cause, produce (RV., AV., etc.)
  2. to assign, procure (RV., VS.)

Conjugation

[edit]
Present: जनति (janati), जनते (janate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जनति
janati
जनतः
janataḥ
जनन्ति
jananti
जनते
janate
जनेते
janete
जनन्ते
janante
Second जनसि
janasi
जनथः
janathaḥ
जनथ
janatha
जनसे
janase
जनेथे
janethe
जनध्वे
janadhve
First जनामि
janāmi
जनावः
janāvaḥ
जनामः / जनामसि¹
janāmaḥ / janāmasi¹
जने
jane
जनावहे
janāvahe
जनामहे
janāmahe
Imperative
Third जनतु
janatu
जनताम्
janatām
जनन्तु
janantu
जनताम्
janatām
जनेताम्
janetām
जनन्ताम्
janantām
Second जन
jana
जनतम्
janatam
जनत
janata
जनस्व
janasva
जनेथाम्
janethām
जनध्वम्
janadhvam
First जनानि
janāni
जनाव
janāva
जनाम
janāma
जनै
janai
जनावहै
janāvahai
जनामहै
janāmahai
Optative/Potential
Third जनेत्
janet
जनेताम्
janetām
जनेयुः
janeyuḥ
जनेत
janeta
जनेयाताम्
janeyātām
जनेरन्
janeran
Second जनेः
janeḥ
जनेतम्
janetam
जनेत
janeta
जनेथाः
janethāḥ
जनेयाथाम्
janeyāthām
जनेध्वम्
janedhvam
First जनेयम्
janeyam
जनेव
janeva
जनेम
janema
जनेय
janeya
जनेवहि
janevahi
जनेमहि
janemahi
Subjunctive
Third जनाति / जनात्
janāti / janāt
जनातः
janātaḥ
जनान्
janān
जनाते / जनातै
janāte / janātai
जनैते
janaite
जनन्त / जनान्तै
jananta / janāntai
Second जनासि / जनाः
janāsi / janāḥ
जनाथः
janāthaḥ
जनाथ
janātha
जनासे / जनासै
janāse / janāsai
जनैथे
janaithe
जनाध्वै
janādhvai
First जनानि
janāni
जनाव
janāva
जनाम
janāma
जनै
janai
जनावहै
janāvahai
जनामहै
janāmahai
Participles
जनत्
janat
जनमान
janamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजनत् (ajanat), अजनत (ajanata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजनत्
ajanat
अजनताम्
ajanatām
अजनन्
ajanan
अजनत
ajanata
अजनेताम्
ajanetām
अजनन्त
ajananta
Second अजनः
ajanaḥ
अजनतम्
ajanatam
अजनत
ajanata
अजनथाः
ajanathāḥ
अजनेथाम्
ajanethām
अजनध्वम्
ajanadhvam
First अजनम्
ajanam
अजनाव
ajanāva
अजनाम
ajanāma
अजने
ajane
अजनावहि
ajanāvahi
अजनामहि
ajanāmahi

Descendants

[edit]
  • Gujarati: જણવું (jaṇvũ)

References

[edit]