जीवति

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 20:32, 10 June 2019.
Jump to navigation Jump to search
See also: जीवित

Pali

Alternative forms

Verb

जीवति (root जीव्)

  1. Devanagari script form of jīvati

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *ȷ́íHwati, from Proto-Indo-Iranian *ǰíHwati, from Proto-Indo-European *gʷíh₃weti (to live). Cognate with Old Church Slavonic жити (žiti), Ancient Greek βίος (bíos), Latin vīvō.

Pronunciation

Verb

जीवति (jī́vati) third-singular present indicative (root जीव्, class 1, type P, present)

  1. to live, be or remain alive
  2. to revive
  3. to support life, keep alive
  4. to nourish, bring up
  5. to seek a livelihood, wish to live by

Declension

 Present: जीवति (jīvati), जीवते (jīvate), जीव्यते (jīvyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third जीवति
jīvati
जीवतः
jīvataḥ
जीवन्ति
jīvanti
जीवते
jīvate
जीवेते
jīvete
जीवन्ते
jīvante
जीव्यते
jīvyate
जीव्येते
jīvyete
जीव्यन्ते
jīvyante
Second जीवसि
jīvasi
जीवथः
jīvathaḥ
जीवथ
jīvatha
जीवसे
jīvase
जीवेथे
jīvethe
जीवध्वे
jīvadhve
जीव्यसे
jīvyase
जीव्येथे
jīvyethe
जीव्यध्वे
jīvyadhve
First जीवामि
jīvāmi
जीवावः
jīvāvaḥ
जीवामः
jīvāmaḥ
जीवे
jīve
जीवावहे
jīvāvahe
जीवामहे
jīvāmahe
जीव्ये
jīvye
जीव्यावहे
jīvyāvahe
जीव्यामहे
jīvyāmahe
Imperative Mood
Third जीवतु
jīvatu
जीवताम्
jīvatām
जीवन्तु
jīvantu
जीवताम्
jīvatām
जीवेताम्
jīvetām
जीवन्ताम्
jīvantām
जीव्यताम्
jīvyatām
जीव्येताम्
jīvyetām
जीव्यन्ताम्
jīvyantām
Second जीव
jīva
जीवतम्
jīvatam
जीवत
jīvata
जीवस्व
jīvasva
जीवेथाम्
jīvethām
जीवध्वम्
jīvadhvam
जीव्यस्व
jīvyasva
जीव्येथाम्
jīvyethām
जीव्यध्वम्
jīvyadhvam
First जीवानि
jīvāni
जीवाव
jīvāva
जीवाम
jīvāma
जीवै
jīvai
जीवावहै
jīvāvahai
जीवामहै
jīvāmahai
जीव्यै
jīvyai
जीव्यावहै
jīvyāvahai
जीव्यामहै
jīvyāmahai
Optative Mood
Third जीवेत्
jīvet
जीवेताम्
jīvetām
जीवेयुः
jīveyuḥ
जीवेत
jīveta
जीवेयाताम्
jīveyātām
जीवेरन्
jīveran
जीव्येत
jīvyeta
जीव्येयाताम्
jīvyeyātām
जीव्येरन्
jīvyeran
Second जीवेः
jīveḥ
जीवेतम्
jīvetam
जीवेत
jīveta
जीवेथाः
jīvethāḥ
जीवेयाथाम्
jīveyāthām
जीवेध्वम्
jīvedhvam
जीव्येथाः
jīvyethāḥ
जीव्येयाथाम्
jīvyeyāthām
जीव्येध्वम्
jīvyedhvam
First जीवेयम्
jīveyam
जीवेव
jīveva
जीवेमः
jīvemaḥ
जीवेय
jīveya
जीवेवहि
jīvevahi
जीवेमहि
jīvemahi
जीव्येय
jīvyeya
जीव्येवहि
jīvyevahi
जीव्येमहि
jīvyemahi
Participles
जीवत्
jīvat
or जीवन्त्
jīvant
जीवमान
jīvamāna
जीव्यमान
jīvyamāna
 Imperfect: अजीवत् (ajīvat), अजीवत (ajīvata), अजीव्यत (ajīvyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अजीवत्
ajīvat
अजीवताम्
ajīvatām
अजीवन्
ajīvan
अजीवत
ajīvata
अजीवेताम्
ajīvetām
अजीवन्त
ajīvanta
अजीव्यत
ajīvyata
अजीव्येताम्
ajīvyetām
अजीव्यन्त
ajīvyanta
Second अजीवः
ajīvaḥ
अजीवतम्
ajīvatam
अजीवत
ajīvata
अजीवथाः
ajīvathāḥ
अजीवेथाम्
ajīvethām
अजीवध्वम्
ajīvadhvam
अजीव्यथाः
ajīvyathāḥ
अजीव्येथाम्
ajīvyethām
अजीव्यध्वम्
ajīvyadhvam
First अजीवम्
ajīvam
अजीवाव
ajīvāva
अजीवाम
ajīvāma
अजीवे
ajīve
अजीवावहि
ajīvāvahi
अजीवामहि
ajīvāmahi
अजीव्ये
ajīvye
अजीव्यावहि
ajīvyāvahi
अजीव्यामहि
ajīvyāmahi

Descendants

References