पानीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

पानीय n

  1. Devanagari script form of pānīya

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    From पा (, to drink) +‎ -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".

    Noun

    [edit]

    पानीय (pānīya) stemn

    1. water
      Synonyms: see Thesaurus:जल
    2. drink, beverage

    Declension

    [edit]
    Neuter a-stem declension of पानीय (pānīya)
    Singular Dual Plural
    Nominative पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Vocative पानीय
    pānīya
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Accusative पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Instrumental पानीयेन
    pānīyena
    पानीयाभ्याम्
    pānīyābhyām
    पानीयैः / पानीयेभिः¹
    pānīyaiḥ / pānīyebhiḥ¹
    Dative पानीयाय
    pānīyāya
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Ablative पानीयात्
    pānīyāt
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Genitive पानीयस्य
    pānīyasya
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    Locative पानीये
    pānīye
    पानीययोः
    pānīyayoḥ
    पानीयेषु
    pānīyeṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]
    • Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (see there for further descendants)

    Adjective

    [edit]

    पानीय (pānīya)

    1. drinkable
    2. to be drunk
    3. (archaic) to be protected, cherished, or preserved

    Declension

    [edit]
    Masculine a-stem declension of पानीय (pānīya)
    Singular Dual Plural
    Nominative पानीयः
    pānīyaḥ
    पानीयौ / पानीया¹
    pānīyau / pānīyā¹
    पानीयाः / पानीयासः¹
    pānīyāḥ / pānīyāsaḥ¹
    Vocative पानीय
    pānīya
    पानीयौ / पानीया¹
    pānīyau / pānīyā¹
    पानीयाः / पानीयासः¹
    pānīyāḥ / pānīyāsaḥ¹
    Accusative पानीयम्
    pānīyam
    पानीयौ / पानीया¹
    pānīyau / pānīyā¹
    पानीयान्
    pānīyān
    Instrumental पानीयेन
    pānīyena
    पानीयाभ्याम्
    pānīyābhyām
    पानीयैः / पानीयेभिः¹
    pānīyaiḥ / pānīyebhiḥ¹
    Dative पानीयाय
    pānīyāya
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Ablative पानीयात्
    pānīyāt
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Genitive पानीयस्य
    pānīyasya
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    Locative पानीये
    pānīye
    पानीययोः
    pānīyayoḥ
    पानीयेषु
    pānīyeṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of पानीया (pānīyā)
    Singular Dual Plural
    Nominative पानीया
    pānīyā
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    Vocative पानीये
    pānīye
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    Accusative पानीयाम्
    pānīyām
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    Instrumental पानीयया / पानीया¹
    pānīyayā / pānīyā¹
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभिः
    pānīyābhiḥ
    Dative पानीयायै
    pānīyāyai
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    Ablative पानीयायाः / पानीयायै²
    pānīyāyāḥ / pānīyāyai²
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    Genitive पानीयायाः / पानीयायै²
    pānīyāyāḥ / pānīyāyai²
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    Locative पानीयायाम्
    pānīyāyām
    पानीययोः
    pānīyayoḥ
    पानीयासु
    pānīyāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of पानीय (pānīya)
    Singular Dual Plural
    Nominative पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Vocative पानीय
    pānīya
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Accusative पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    Instrumental पानीयेन
    pānīyena
    पानीयाभ्याम्
    pānīyābhyām
    पानीयैः / पानीयेभिः¹
    pānīyaiḥ / pānīyebhiḥ¹
    Dative पानीयाय
    pānīyāya
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Ablative पानीयात्
    pānīyāt
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    Genitive पानीयस्य
    pānīyasya
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    Locative पानीये
    pānīye
    पानीययोः
    pānīyayoḥ
    पानीयेषु
    pānīyeṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]