पुष्कल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root पुष् (puṣ, to thrive, bloom).

Pronunciation[edit]

Adjective[edit]

पुष्कल (puṣkalá) stem

  1. much, many, numerous, copious, abundant.

Declension[edit]

Masculine a-stem declension of पुष्कल (puṣkalá)
Singular Dual Plural
Nominative पुष्कलः
puṣkaláḥ
पुष्कलौ / पुष्कला¹
puṣkalaú / puṣkalā́¹
पुष्कलाः / पुष्कलासः¹
puṣkalā́ḥ / puṣkalā́saḥ¹
Vocative पुष्कल
púṣkala
पुष्कलौ / पुष्कला¹
púṣkalau / púṣkalā¹
पुष्कलाः / पुष्कलासः¹
púṣkalāḥ / púṣkalāsaḥ¹
Accusative पुष्कलम्
puṣkalám
पुष्कलौ / पुष्कला¹
puṣkalaú / puṣkalā́¹
पुष्कलान्
puṣkalā́n
Instrumental पुष्कलेन
puṣkaléna
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलैः / पुष्कलेभिः¹
puṣkalaíḥ / puṣkalébhiḥ¹
Dative पुष्कलाय
puṣkalā́ya
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलेभ्यः
puṣkalébhyaḥ
Ablative पुष्कलात्
puṣkalā́t
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलेभ्यः
puṣkalébhyaḥ
Genitive पुष्कलस्य
puṣkalásya
पुष्कलयोः
puṣkaláyoḥ
पुष्कलानाम्
puṣkalā́nām
Locative पुष्कले
puṣkalé
पुष्कलयोः
puṣkaláyoḥ
पुष्कलेषु
puṣkaléṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पुष्कला (puṣkalā́)
Singular Dual Plural
Nominative पुष्कला
puṣkalā́
पुष्कले
puṣkalé
पुष्कलाः
puṣkalā́ḥ
Vocative पुष्कले
púṣkale
पुष्कले
púṣkale
पुष्कलाः
púṣkalāḥ
Accusative पुष्कलाम्
puṣkalā́m
पुष्कले
puṣkalé
पुष्कलाः
puṣkalā́ḥ
Instrumental पुष्कलया / पुष्कला¹
puṣkaláyā / puṣkalā́¹
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलाभिः
puṣkalā́bhiḥ
Dative पुष्कलायै
puṣkalā́yai
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलाभ्यः
puṣkalā́bhyaḥ
Ablative पुष्कलायाः / पुष्कलायै²
puṣkalā́yāḥ / puṣkalā́yai²
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलाभ्यः
puṣkalā́bhyaḥ
Genitive पुष्कलायाः / पुष्कलायै²
puṣkalā́yāḥ / puṣkalā́yai²
पुष्कलयोः
puṣkaláyoḥ
पुष्कलानाम्
puṣkalā́nām
Locative पुष्कलायाम्
puṣkalā́yām
पुष्कलयोः
puṣkaláyoḥ
पुष्कलासु
puṣkalā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुष्कल (puṣkalá)
Singular Dual Plural
Nominative पुष्कलम्
puṣkalám
पुष्कले
puṣkalé
पुष्कलानि / पुष्कला¹
puṣkalā́ni / puṣkalā́¹
Vocative पुष्कल
púṣkala
पुष्कले
púṣkale
पुष्कलानि / पुष्कला¹
púṣkalāni / púṣkalā¹
Accusative पुष्कलम्
puṣkalám
पुष्कले
puṣkalé
पुष्कलानि / पुष्कला¹
puṣkalā́ni / puṣkalā́¹
Instrumental पुष्कलेन
puṣkaléna
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलैः / पुष्कलेभिः¹
puṣkalaíḥ / puṣkalébhiḥ¹
Dative पुष्कलाय
puṣkalā́ya
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलेभ्यः
puṣkalébhyaḥ
Ablative पुष्कलात्
puṣkalā́t
पुष्कलाभ्याम्
puṣkalā́bhyām
पुष्कलेभ्यः
puṣkalébhyaḥ
Genitive पुष्कलस्य
puṣkalásya
पुष्कलयोः
puṣkaláyoḥ
पुष्कलानाम्
puṣkalā́nām
Locative पुष्कले
puṣkalé
पुष्कलयोः
puṣkaláyoḥ
पुष्कलेषु
puṣkaléṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Marathi: पुष्कळ (puṣkaḷ)
  • Telugu: పుష్కలము (puṣkalamu)

References[edit]