बहु

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:46, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *baźʰúṣ, from Proto-Indo-Iranian *bʰaȷ́ʰúš, from Proto-Indo-European *bʰn̥ǵʰús (thick), from *bʰenǵʰ- (thick). Cognate with Avestan 𐬠𐬄𐬰𐬀𐬵 (bązah, thickness), Ancient Greek παχύς (pakhús, thick, large).

Pronunciation

Adjective

बहु (bahú) stem

  1. much, many, frequent, abundant, numerous, great or considerable in quantity
  2. abounding or rich in (+ instrumental)
  3. large, great, mighty

Declension

Masculine u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहुः
bahúḥ
बहू
bahū́
बहवः
bahávaḥ
Vocative बहो
báho
बहू
báhū
बहवः
báhavaḥ
Accusative बहुम्
bahúm
बहू
bahū́
बहून्
bahū́n
Instrumental बहुना / बह्वा¹
bahúnā / bahvā́¹
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहवे / बह्वे¹
baháve / bahvé¹
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहोः / बह्वः¹
bahóḥ / bahváḥ¹
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहोः / बह्वः¹
bahóḥ / bahváḥ¹
बह्वोः
bahvóḥ
बहूनाम्
bahūnā́m
Locative बहौ
bahaú
बह्वोः
bahvóḥ
बहुषु
bahúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहुः
bahúḥ
बहू
bahū́
बहवः
bahávaḥ
Vocative बहो
báho
बहू
báhū
बहवः
báhavaḥ
Accusative बहुम्
bahúm
बहू
bahū́
बहूः
bahū́ḥ
Instrumental बह्वा
bahvā́
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहवे / बह्वै¹
baháve / bahvaí¹
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहोः / बह्वाः¹ / बह्वै²
bahóḥ / bahvā́ḥ¹ / bahvaí²
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहोः / बह्वाः¹ / बह्वै²
bahóḥ / bahvā́ḥ¹ / bahvaí²
बह्वोः
bahvóḥ
बहूनाम्
bahūnā́m
Locative बहौ / बह्वाम्¹
bahaú / bahvā́m¹
बह्वोः
bahvóḥ
बहुषु
bahúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहु
bahú
बहुनी
bahúnī
बहूनि / बहु¹ / बहू¹
bahū́ni / bahú¹ / bahū́¹
Vocative बहु / बहो
báhu / báho
बहुनी
báhunī
बहूनि / बहु¹ / बहू¹
báhūni / báhu¹ / báhū¹
Accusative बहु
bahú
बहुनी
bahúnī
बहूनि / बहु¹ / बहू¹
bahū́ni / bahú¹ / bahū́¹
Instrumental बहुना / बह्वा¹
bahúnā / bahvā́¹
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहुने / बहवे¹ / बह्वे¹
bahúne / baháve¹ / bahvé¹
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहुनः / बहोः¹ / बह्वः¹
bahúnaḥ / bahóḥ¹ / bahváḥ¹
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहुनः / बहोः¹ / बह्वः¹
bahúnaḥ / bahóḥ¹ / bahváḥ¹
बहुनोः
bahúnoḥ
बहूनाम्
bahūnā́m
Locative बहुनि / बहौ¹
bahúni / bahaú¹
बहुनोः
bahúnoḥ
बहुषु
bahúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of बह्वी (bahvī́)
Singular Dual Plural
Nominative बह्वी
bahvī́
बह्व्यौ / बह्वी¹
bahvyaù / bahvī́¹
बह्व्यः / बह्वीः¹
bahvyàḥ / bahvī́ḥ¹
Vocative बह्वि
báhvi
बह्व्यौ / बह्वी¹
báhvyau / báhvī¹
बह्व्यः / बह्वीः¹
báhvyaḥ / báhvīḥ¹
Accusative बह्वीम्
bahvī́m
बह्व्यौ / बह्वी¹
bahvyaù / bahvī́¹
बह्वीः
bahvī́ḥ
Instrumental बह्व्या
bahvyā́
बह्वीभ्याम्
bahvī́bhyām
बह्वीभिः
bahvī́bhiḥ
Dative बह्व्यै
bahvyaí
बह्वीभ्याम्
bahvī́bhyām
बह्वीभ्यः
bahvī́bhyaḥ
Ablative बह्व्याः / बह्व्यै²
bahvyā́ḥ / bahvyaí²
बह्वीभ्याम्
bahvī́bhyām
बह्वीभ्यः
bahvī́bhyaḥ
Genitive बह्व्याः / बह्व्यै²
bahvyā́ḥ / bahvyaí²
बह्व्योः
bahvyóḥ
बह्वीनाम्
bahvī́nām
Locative बह्व्याम्
bahvyā́m
बह्व्योः
bahvyóḥ
बह्वीषु
bahvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

Adverb

बहु (bahú)

  1. much, very, abundantly, greatly, in a high degree, frequently, often

References