ब्राह्मण

From Wiktionary, the free dictionary
Archived revision by 69.120.69.252 (talk) as of 20:03, 8 January 2020.
Jump to navigation Jump to search

Hindi

Etymology

From (deprecated template usage) [etyl] Sanskrit ब्राह्मण (brāhmaṇa).

Noun

ब्राह्मण (brāhmaṇm

  1. a Brahmin (member of the highest caste of Hinduism traditionally regarded as priests)

Declension

Template:hi-noun-c-c


Sanskrit

Alternative forms

Etymology

Likely from Proto-Indo-European *bʰerǵʰ- (to become high, rise, elevate).[1] Alternatively, cognate with Latin flāmen (priest) via a hypothetical root *bʰlag-, but this presents phonetic problems.[2] In any case, synchronically equivalent to the root √bṛh (to grow, swell).[3]

This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

Adjective

ब्राह्मण (brā́hmaṇa)

  1. relating to or given by a Brahmin, befitting or becoming a Brahmin.

Declension

Masculine a-stem declension of ब्राह्मण (brā́hmaṇa)
Singular Dual Plural
Nominative ब्राह्मणः
brā́hmaṇaḥ
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणाः / ब्राह्मणासः¹
brā́hmaṇāḥ / brā́hmaṇāsaḥ¹
Vocative ब्राह्मण
brā́hmaṇa
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणाः / ब्राह्मणासः¹
brā́hmaṇāḥ / brā́hmaṇāsaḥ¹
Accusative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणान्
brā́hmaṇān
Instrumental ब्राह्मणेन
brā́hmaṇena
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणैः / ब्राह्मणेभिः¹
brā́hmaṇaiḥ / brā́hmaṇebhiḥ¹
Dative ब्राह्मणाय
brā́hmaṇāya
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Ablative ब्राह्मणात्
brā́hmaṇāt
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Genitive ब्राह्मणस्य
brā́hmaṇasya
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणानाम्
brā́hmaṇānām
Locative ब्राह्मणे
brā́hmaṇe
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणेषु
brā́hmaṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ब्राह्मणा (brā́hmaṇā)
Singular Dual Plural
Nominative ब्राह्मणा
brā́hmaṇā
ब्राह्मणे
brā́hmaṇe
ब्राह्मणाः
brā́hmaṇāḥ
Vocative ब्राह्मणे
brā́hmaṇe
ब्राह्मणे
brā́hmaṇe
ब्राह्मणाः
brā́hmaṇāḥ
Accusative ब्राह्मणाम्
brā́hmaṇām
ब्राह्मणे
brā́hmaṇe
ब्राह्मणाः
brā́hmaṇāḥ
Instrumental ब्राह्मणया / ब्राह्मणा¹
brā́hmaṇayā / brā́hmaṇā¹
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणाभिः
brā́hmaṇābhiḥ
Dative ब्राह्मणायै
brā́hmaṇāyai
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणाभ्यः
brā́hmaṇābhyaḥ
Ablative ब्राह्मणायाः / ब्राह्मणायै²
brā́hmaṇāyāḥ / brā́hmaṇāyai²
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणाभ्यः
brā́hmaṇābhyaḥ
Genitive ब्राह्मणायाः / ब्राह्मणायै²
brā́hmaṇāyāḥ / brā́hmaṇāyai²
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणानाम्
brā́hmaṇānām
Locative ब्राह्मणायाम्
brā́hmaṇāyām
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणासु
brā́hmaṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ब्राह्मण (brā́hmaṇa)
Singular Dual Plural
Nominative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Vocative ब्राह्मण
brā́hmaṇa
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Accusative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Instrumental ब्राह्मणेन
brā́hmaṇena
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणैः / ब्राह्मणेभिः¹
brā́hmaṇaiḥ / brā́hmaṇebhiḥ¹
Dative ब्राह्मणाय
brā́hmaṇāya
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Ablative ब्राह्मणात्
brā́hmaṇāt
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Genitive ब्राह्मणस्य
brā́hmaṇasya
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणानाम्
brā́hmaṇānām
Locative ब्राह्मणे
brā́hmaṇe
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणेषु
brā́hmaṇeṣu
Notes
  • ¹Vedic

Noun

ब्राह्मण (brā́hmaṇá) stemm

  1. one who has divine knowledge (sometimes applied to Agni), a Brahmin, a man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body (generally a priest, but often in the present day a layman engaged in non-priestly occupations although the name is strictly only applicable to one who knows and repeats the veda)
  2. a part of the Aryan/Caucasoid race
    • RV 6.75.10
      बराह्मणासः पितरः सोम्यासः शिवे नो दयावाप्र्थिवी अनेहसा |
      पूषा नः पातु दुरिताद रताव्र्धो रक्षा माकिर्नो अघशंस ईशत ||
      Lua error in Module:parameters at line 290: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. |
      Lua error in Module:parameters at line 290: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. ||
      The Brahmans, and the Fathers meet for Soma-draughts, and, graciously inclined, unequalled Heaven and Earth.
      Guard us trom evil, Pūṣan, guard us strengtheners of Law: let not the evil-wisher master us.
  3. a Brahmin in the second stage (between मात्र (mātra) and श्रोत्रिय (śrotriya)).
  4. name of the 28th lunar mansion

Declension

Masculine a-stem declension of ब्राह्मण (brā́hmaṇá)
Singular Dual Plural
Nominative ब्राह्मणः
brā́hmaṇaḥ
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणाः / ब्राह्मणासः¹
brā́hmaṇāḥ / brā́hmaṇāsaḥ¹
Vocative ब्राह्मण
brā́hmaṇa
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणाः / ब्राह्मणासः¹
brā́hmaṇāḥ / brā́hmaṇāsaḥ¹
Accusative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणौ / ब्राह्मणा¹
brā́hmaṇau / brā́hmaṇā¹
ब्राह्मणान्
brā́hmaṇān
Instrumental ब्राह्मणेन
brā́hmaṇena
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणैः / ब्राह्मणेभिः¹
brā́hmaṇaiḥ / brā́hmaṇebhiḥ¹
Dative ब्राह्मणाय
brā́hmaṇāya
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Ablative ब्राह्मणात्
brā́hmaṇāt
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Genitive ब्राह्मणस्य
brā́hmaṇasya
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणानाम्
brā́hmaṇānām
Locative ब्राह्मणे
brā́hmaṇe
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणेषु
brā́hmaṇeṣu
Notes
  • ¹Vedic

Noun

ब्राह्मण (brā́hmaṇa) stemn

  1. that which is divine, the divine
  2. sacred or divine power
  3. the Brahmana portion of the veda (as distinct from its mantra and Upanishad portion)
  4. the soma vessel of the Brahmin priest
  5. a society or assemblage of Brahmins, a conclave

Declension

Neuter a-stem declension of ब्राह्मण (brā́hmaṇa)
Singular Dual Plural
Nominative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Vocative ब्राह्मण
brā́hmaṇa
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Accusative ब्राह्मणम्
brā́hmaṇam
ब्राह्मणे
brā́hmaṇe
ब्राह्मणानि / ब्राह्मणा¹
brā́hmaṇāni / brā́hmaṇā¹
Instrumental ब्राह्मणेन
brā́hmaṇena
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणैः / ब्राह्मणेभिः¹
brā́hmaṇaiḥ / brā́hmaṇebhiḥ¹
Dative ब्राह्मणाय
brā́hmaṇāya
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Ablative ब्राह्मणात्
brā́hmaṇāt
ब्राह्मणाभ्याम्
brā́hmaṇābhyām
ब्राह्मणेभ्यः
brā́hmaṇebhyaḥ
Genitive ब्राह्मणस्य
brā́hmaṇasya
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणानाम्
brā́hmaṇānām
Locative ब्राह्मणे
brā́hmaṇe
ब्राह्मणयोः
brā́hmaṇayoḥ
ब्राह्मणेषु
brā́hmaṇeṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: বামুণ (bamun)
  • Bengali: বামুন (bamun)
  • Nepali: बाहुन (bāhuna)

References

  1. ^ Nourai, Ali (2011) “Bhergh”, in An Etymological Dictionary of Persian, English and other Indo-European Languages, page 63
  2. ^ De Vaan, Michiel (2008) “flāmen, -inis”, in Etymological Dictionary of Latin and the other Italic Languages (Leiden Indo-European Etymological Dictionary Series; 7), Leiden, Boston: Brill, →ISBN, page 225
  3. ^ Christianus Cornelius Uhlenbeck (1898) Kurzgefaßtes Etymologisches Wörterbuch der Altindischen Sprache, Amsterdam: Johannes Müller, S. 245, page 193