भविष्य
Jump to navigation
Jump to search
Hindi[edit]
Etymology[edit]
Learned borrowing from Sanskrit भविष्य (bhaviṣya).
Pronunciation[edit]
Noun[edit]
भविष्य • (bhaviṣya) m (Urdu spelling بھوشیہ)
- the future (that which is yet to happen)
- (grammar) future tense
- भविष्यकाल ― bhaviṣyakāl ― future tense (less ambiguous)
Declension[edit]
Declension of भविष्य (masc cons-stem)
Adjective[edit]
भविष्य • (bhaviṣya) (indeclinable, Urdu spelling بھوشیہ)
References[edit]
- McGregor, Ronald Stuart (1993), “भविष्य”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit[edit]
Alternative scripts[edit]
Alternative scripts
- ᬪᬯᬶᬱ᭄ᬬ (Balinese script)
- ভৱিষ্য (Assamese script)
- ভবিষ্য (Bengali script)
- 𑰥𑰪𑰰𑰬𑰿𑰧 (Bhaiksuki script)
- 𑀪𑀯𑀺𑀱𑁆𑀬 (Brahmi script)
- 𑌭𑌵𑌿𑌷𑍍𑌯 (Grantha script)
- ભવિષ્ય (Gujarati script)
- ਭਵਿਸ਼ੑਯ (Gurmukhi script)
- ꦨꦮꦶꦰꦾ (Javanese script)
- ភវិឞ្យ (Khmer script)
- ಭವಿಷ್ಯ (Kannada script)
- ຠວິຩ຺ຍ (Lao script)
- ഭവിഷ്യ (Malayalam script)
- 𑘥𑘪𑘱𑘬𑘿𑘧 (Modi script)
- ᠪᠾᠠᠧᢈᢔᠶᠠ (Mongolian script)
- ᢨᠠᠸᡳᢢᠶᠠ (Manchu script)
- ဘဝိၑျ (Burmese script)
- 𑧅𑧊𑧒𑧌𑧠𑧇 (Nandinagari script)
- 𑐨𑐰𑐶𑐲𑑂𑐫 (Newa script)
- ଭଵିଷ୍ଯ (Oriya script)
- ꢩꢮꢶꢰ꣄ꢫ (Saurashtra script)
- 𑆨𑆮𑆴𑆰𑇀𑆪 (Sharada script)
- 𑖥𑖪𑖰𑖬𑖿𑖧 (Siddham script)
- භවිෂ්ය (Sinhalese script)
- భవిష్య (Telugu script)
- ภวิษฺย (Thai script)
- བྷ་ཝི་ཥྱ (Tibetan script)
- 𑒦𑒫𑒱𑒭𑓂𑒨 (Tirhuta script)
Etymology[edit]
Back-formation from भविष्यति (bhaviṣyati).
Pronunciation[edit]
Noun[edit]
भविष्य • (bhaviṣya) n
- the future (Hariv., Pur.)
- Synonym: भविष्यपुराण (bhaviṣyapurāṇa)
Declension[edit]
Neuter a-stem declension of भविष्य (bhaviṣya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भविष्यम् bhaviṣyam |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Vocative | भविष्य bhaviṣya |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Accusative | भविष्यम् bhaviṣyam |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Instrumental | भविष्येण bhaviṣyeṇa |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹ |
Dative | भविष्याय bhaviṣyāya |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Ablative | भविष्यात् bhaviṣyāt |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Genitive | भविष्यस्य bhaviṣyasya |
भविष्ययोः bhaviṣyayoḥ |
भविष्याणाम् bhaviṣyāṇām |
Locative | भविष्ये bhaviṣye |
भविष्ययोः bhaviṣyayoḥ |
भविष्येषु bhaviṣyeṣu |
Notes |
|
Descendants[edit]
Adjective[edit]
भविष्य • (bhaviṣya)
Declension[edit]
Masculine a-stem declension of भविष्य (bhaviṣya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भविष्यः bhaviṣyaḥ |
भविष्यौ bhaviṣyau |
भविष्याः / भविष्यासः¹ bhaviṣyāḥ / bhaviṣyāsaḥ¹ |
Vocative | भविष्य bhaviṣya |
भविष्यौ bhaviṣyau |
भविष्याः / भविष्यासः¹ bhaviṣyāḥ / bhaviṣyāsaḥ¹ |
Accusative | भविष्यम् bhaviṣyam |
भविष्यौ bhaviṣyau |
भविष्यान् bhaviṣyān |
Instrumental | भविष्येण bhaviṣyeṇa |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹ |
Dative | भविष्याय bhaviṣyāya |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Ablative | भविष्यात् bhaviṣyāt |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Genitive | भविष्यस्य bhaviṣyasya |
भविष्ययोः bhaviṣyayoḥ |
भविष्याणाम् bhaviṣyāṇām |
Locative | भविष्ये bhaviṣye |
भविष्ययोः bhaviṣyayoḥ |
भविष्येषु bhaviṣyeṣu |
Notes |
|
Feminine ā-stem declension of भविष्या (bhaviṣyā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भविष्या bhaviṣyā |
भविष्ये bhaviṣye |
भविष्याः bhaviṣyāḥ |
Vocative | भविष्ये bhaviṣye |
भविष्ये bhaviṣye |
भविष्याः bhaviṣyāḥ |
Accusative | भविष्याम् bhaviṣyām |
भविष्ये bhaviṣye |
भविष्याः bhaviṣyāḥ |
Instrumental | भविष्यया / भविष्या¹ bhaviṣyayā / bhaviṣyā¹ |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्याभिः bhaviṣyābhiḥ |
Dative | भविष्यायै bhaviṣyāyai |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्याभ्यः bhaviṣyābhyaḥ |
Ablative | भविष्यायाः bhaviṣyāyāḥ |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्याभ्यः bhaviṣyābhyaḥ |
Genitive | भविष्यायाः bhaviṣyāyāḥ |
भविष्ययोः bhaviṣyayoḥ |
भविष्याणाम् bhaviṣyāṇām |
Locative | भविष्यायाम् bhaviṣyāyām |
भविष्ययोः bhaviṣyayoḥ |
भविष्यासु bhaviṣyāsu |
Notes |
|
Neuter a-stem declension of भविष्य (bhaviṣya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भविष्यम् bhaviṣyam |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Vocative | भविष्य bhaviṣya |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Accusative | भविष्यम् bhaviṣyam |
भविष्ये bhaviṣye |
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹ |
Instrumental | भविष्येण bhaviṣyeṇa |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹ |
Dative | भविष्याय bhaviṣyāya |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Ablative | भविष्यात् bhaviṣyāt |
भविष्याभ्याम् bhaviṣyābhyām |
भविष्येभ्यः bhaviṣyebhyaḥ |
Genitive | भविष्यस्य bhaviṣyasya |
भविष्ययोः bhaviṣyayoḥ |
भविष्याणाम् bhaviṣyāṇām |
Locative | भविष्ये bhaviṣye |
भविष्ययोः bhaviṣyayoḥ |
भविष्येषु bhaviṣyeṣu |
Notes |
|
References[edit]
- Monier Williams (1899), “भविष्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 749.
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi nouns
- Hindi terms spelled with ष
- Hindi masculine nouns
- hi:Grammar
- Hindi terms with usage examples
- Hindi masculine consonant-stem nouns
- Hindi adjectives
- Hindi indeclinable adjectives
- Sanskrit back-formations
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit neuter nouns
- Sanskrit a-stem nouns
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script