Jump to content

मासिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मासिक (māsika), equal to मास (mās, month) +‎ -इक (-ik).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɑː.sɪk/, [mäː.sɪk]

Adjective

[edit]

मासिक (māsik) (indeclinable)

  1. monthly

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मास (māsa, month) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

मासिक (māsika) stem

  1. dedicated to a particular month (as an oblation)
  2. relating to or connected with a month
  3. monthly
  4. payable in a month
  5. engaged for a month

Declension

[edit]
Masculine a-stem declension of मासिक
singular dual plural
nominative मासिकः (māsikaḥ) मासिकौ (māsikau)
मासिका¹ (māsikā¹)
मासिकाः (māsikāḥ)
मासिकासः¹ (māsikāsaḥ¹)
accusative मासिकम् (māsikam) मासिकौ (māsikau)
मासिका¹ (māsikā¹)
मासिकान् (māsikān)
instrumental मासिकेन (māsikena) मासिकाभ्याम् (māsikābhyām) मासिकैः (māsikaiḥ)
मासिकेभिः¹ (māsikebhiḥ¹)
dative मासिकाय (māsikāya) मासिकाभ्याम् (māsikābhyām) मासिकेभ्यः (māsikebhyaḥ)
ablative मासिकात् (māsikāt) मासिकाभ्याम् (māsikābhyām) मासिकेभ्यः (māsikebhyaḥ)
genitive मासिकस्य (māsikasya) मासिकयोः (māsikayoḥ) मासिकानाम् (māsikānām)
locative मासिके (māsike) मासिकयोः (māsikayoḥ) मासिकेषु (māsikeṣu)
vocative मासिक (māsika) मासिकौ (māsikau)
मासिका¹ (māsikā¹)
मासिकाः (māsikāḥ)
मासिकासः¹ (māsikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of मासिकी
singular dual plural
nominative मासिकी (māsikī) मासिक्यौ (māsikyau)
मासिकी¹ (māsikī¹)
मासिक्यः (māsikyaḥ)
मासिकीः¹ (māsikīḥ¹)
accusative मासिकीम् (māsikīm) मासिक्यौ (māsikyau)
मासिकी¹ (māsikī¹)
मासिकीः (māsikīḥ)
instrumental मासिक्या (māsikyā) मासिकीभ्याम् (māsikībhyām) मासिकीभिः (māsikībhiḥ)
dative मासिक्यै (māsikyai) मासिकीभ्याम् (māsikībhyām) मासिकीभ्यः (māsikībhyaḥ)
ablative मासिक्याः (māsikyāḥ)
मासिक्यै² (māsikyai²)
मासिकीभ्याम् (māsikībhyām) मासिकीभ्यः (māsikībhyaḥ)
genitive मासिक्याः (māsikyāḥ)
मासिक्यै² (māsikyai²)
मासिक्योः (māsikyoḥ) मासिकीनाम् (māsikīnām)
locative मासिक्याम् (māsikyām) मासिक्योः (māsikyoḥ) मासिकीषु (māsikīṣu)
vocative मासिकि (māsiki) मासिक्यौ (māsikyau)
मासिकी¹ (māsikī¹)
मासिक्यः (māsikyaḥ)
मासिकीः¹ (māsikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मासिक
singular dual plural
nominative मासिकम् (māsikam) मासिके (māsike) मासिकानि (māsikāni)
मासिका¹ (māsikā¹)
accusative मासिकम् (māsikam) मासिके (māsike) मासिकानि (māsikāni)
मासिका¹ (māsikā¹)
instrumental मासिकेन (māsikena) मासिकाभ्याम् (māsikābhyām) मासिकैः (māsikaiḥ)
मासिकेभिः¹ (māsikebhiḥ¹)
dative मासिकाय (māsikāya) मासिकाभ्याम् (māsikābhyām) मासिकेभ्यः (māsikebhyaḥ)
ablative मासिकात् (māsikāt) मासिकाभ्याम् (māsikābhyām) मासिकेभ्यः (māsikebhyaḥ)
genitive मासिकस्य (māsikasya) मासिकयोः (māsikayoḥ) मासिकानाम् (māsikānām)
locative मासिके (māsike) मासिकयोः (māsikayoḥ) मासिकेषु (māsikeṣu)
vocative मासिक (māsika) मासिके (māsike) मासिकानि (māsikāni)
मासिका¹ (māsikā¹)
  • ¹Vedic