वसति

From Wiktionary, the free dictionary
Archived revision by KevinUp (talk | contribs) as of 08:54, 28 September 2019.
Jump to navigation Jump to search

Sanskrit

Etymology 1

From Proto-Indo-European *h₂wes- (to dwell).

Pronunciation

Noun

वसति (vasatí) stemf

  1. staying, dwelling, abiding, sojourn
  2. a nest
  3. a dwelling-place, house, residence
  4. (Jainism) a Jain monastery
Declension
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या / वसती¹
vasatyā́ / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्यै² / वसती¹
vasatáye / vasatyaí² / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्² / वसता¹
vasataú / vasatyā́m² / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Adjective

वसति (vasatí) stem

  1. dwelling, abiding
Declension
Masculine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीन्
vasatī́n
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये
vasatáye
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्यः¹
vasatéḥ / vasatyáḥ¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्यः¹
vasatéḥ / vasatyáḥ¹
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसता¹
vasataú / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या / वसती¹
vasatyā́ / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्यै² / वसती¹
vasatáye / vasatyaí² / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्² / वसता¹
vasataú / vasatyā́m² / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसति
vasatí
वसतिनी
vasatínī
वसतीनि / वसति¹ / वसती¹
vasatī́ni / vasatí¹ / vasatī́¹
Vocative वसति / वसते
vásati / vásate
वसतिनी
vásatinī
वसतीनि / वसति¹ / वसती¹
vásatīni / vásati¹ / vásatī¹
Accusative वसति
vasatí
वसतिनी
vasatínī
वसतीनि / वसति¹ / वसती¹
vasatī́ni / vasatí¹ / vasatī́¹
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतिने / वसतये¹
vasatíne / vasatáye¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतिनः / वसतेः¹
vasatínaḥ / vasatéḥ¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतिनः / वसतेः¹
vasatínaḥ / vasatéḥ¹
वसतिनोः
vasatínoḥ
वसतीनाम्
vasatīnā́m
Locative वसतिनि / वसतौ¹ / वसता¹
vasatíni / vasataú¹ / vasatā́¹
वसतिनोः
vasatínoḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *Hwásati, from Proto-Indo-Iranian *Hwásati, from Proto-Indo-European *h₂wés-e-ti, from *h₂wes- (to dwell). Cognate with Avestan 𐬬𐬀𐬢𐬵𐬀𐬌𐬙𐬌‎ (vaŋhaiti‎), Old English wesan (to be) (whence English was).

Pronunciation

Verb

वसति (vásati) third-singular present indicative (root वस्, class 1, type P, present)

  1. to dwell, live, stop (at a place), stay
  2. to remain or keep on or continue in any condition
  3. to have sexual intercourse with
  4. to rest upon [with locative]
  5. to charge or entrust with [with instrumental]
Conjugation
 Present: वसति (vasati), वसते (vasate), उष्यते (uṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third वसति
vasati
वसतः
vasataḥ
वसन्ति
vasanti
वसते
vasate
वसेते
vasete
वसन्ते
vasante
उष्यते
uṣyate
उष्येते
uṣyete
उष्यन्ते
uṣyante
Second वससि
vasasi
वसथः
vasathaḥ
वसथ
vasatha
वससे
vasase
वसेथे
vasethe
वसध्वे
vasadhve
उष्यसे
uṣyase
उष्येथे
uṣyethe
उष्यध्वे
uṣyadhve
First वसामि
vasāmi
वसावः
vasāvaḥ
वसामः
vasāmaḥ
वसे
vase
वसावहे
vasāvahe
वसामहे
vasāmahe
उष्ये
uṣye
उष्यावहे
uṣyāvahe
उष्यामहे
uṣyāmahe
Imperative Mood
Third वसतु
vasatu
वसताम्
vasatām
वसन्तु
vasantu
वसताम्
vasatām
वसेताम्
vasetām
वसन्ताम्
vasantām
उष्यताम्
uṣyatām
उष्येताम्
uṣyetām
उष्यन्ताम्
uṣyantām
Second वस
vasa
वसतम्
vasatam
वसत
vasata
वसस्व
vasasva
वसेथाम्
vasethām
वसध्वम्
vasadhvam
उष्यस्व
uṣyasva
उष्येथाम्
uṣyethām
उष्यध्वम्
uṣyadhvam
First वसानि
vasāni
वसाव
vasāva
वसाम
vasāma
वसै
vasai
वसावहै
vasāvahai
वसामहै
vasāmahai
उष्यै
uṣyai
उष्यावहै
uṣyāvahai
उष्यामहै
uṣyāmahai
Optative Mood
Third वसेत्
vaset
वसेताम्
vasetām
वसेयुः
vaseyuḥ
वसेत
vaseta
वसेयाताम्
vaseyātām
वसेरन्
vaseran
उष्येत
uṣyeta
उष्येयाताम्
uṣyeyātām
उष्येरन्
uṣyeran
Second वसेः
vaseḥ
वसेतम्
vasetam
वसेत
vaseta
वसेथाः
vasethāḥ
वसेयाथाम्
vaseyāthām
वसेध्वम्
vasedhvam
उष्येथाः
uṣyethāḥ
उष्येयाथाम्
uṣyeyāthām
उष्येध्वम्
uṣyedhvam
First वसेयम्
vaseyam
वसेव
vaseva
वसेमः
vasemaḥ
वसेय
vaseya
वसेवहि
vasevahi
वसेमहि
vasemahi
उष्येय
uṣyeya
उष्येवहि
uṣyevahi
उष्येमहि
uṣyemahi
Participles
वसत्
vasat
or वसन्त्
vasant
वसमान
vasamāna
उष्यमान
uṣyamāna
 Imperfect: अवसत् (avasat), अवसत (avasata), औष्यत (auṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अवसत्
avasat
अवसताम्
avasatām
अवसन्
avasan
अवसत
avasata
अवसेताम्
avasetām
अवसन्त
avasanta
औष्यत
auṣyata
औष्येताम्
auṣyetām
औष्यन्त
auṣyanta
Second अवसः
avasaḥ
अवसतम्
avasatam
अवसत
avasata
अवसथाः
avasathāḥ
अवसेथाम्
avasethām
अवसध्वम्
avasadhvam
औष्यथाः
auṣyathāḥ
औष्येथाम्
auṣyethām
औष्यध्वम्
auṣyadhvam
First अवसम्
avasam
अवसाव
avasāva
अवसाम
avasāma
अवसे
avase
अवसावहि
avasāvahi
अवसामहि
avasāmahi
औष्ये
auṣye
औष्यावहि
auṣyāvahi
औष्यामहि
auṣyāmahi
Descendants
  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "psu" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.
  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "pka" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.
  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "pmh" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Marathi: बसणे (basṇe)
    • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.
  • Pali: vasati
  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "psu" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Gujarati: વસવું (vasvũ)
    • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.
    • Punjabi: ਵਹਿਣਾ (vahiṇā)
  • Telugu: వసతి (vasati)

References