विदाह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ दाह (dāha).

Pronunciation[edit]

Noun[edit]

विदाह (vidāha) stemm

  1. burning, heat, inflammation (also applied to the action or to a diseased condition of the bile)
  2. the turning acid (of food in the stomach)

Declension[edit]

Masculine a-stem declension of विदाह (vidāha)
Singular Dual Plural
Nominative विदाहः
vidāhaḥ
विदाहौ / विदाहा¹
vidāhau / vidāhā¹
विदाहाः / विदाहासः¹
vidāhāḥ / vidāhāsaḥ¹
Vocative विदाह
vidāha
विदाहौ / विदाहा¹
vidāhau / vidāhā¹
विदाहाः / विदाहासः¹
vidāhāḥ / vidāhāsaḥ¹
Accusative विदाहम्
vidāham
विदाहौ / विदाहा¹
vidāhau / vidāhā¹
विदाहान्
vidāhān
Instrumental विदाहेन
vidāhena
विदाहाभ्याम्
vidāhābhyām
विदाहैः / विदाहेभिः¹
vidāhaiḥ / vidāhebhiḥ¹
Dative विदाहाय
vidāhāya
विदाहाभ्याम्
vidāhābhyām
विदाहेभ्यः
vidāhebhyaḥ
Ablative विदाहात्
vidāhāt
विदाहाभ्याम्
vidāhābhyām
विदाहेभ्यः
vidāhebhyaḥ
Genitive विदाहस्य
vidāhasya
विदाहयोः
vidāhayoḥ
विदाहानाम्
vidāhānām
Locative विदाहे
vidāhe
विदाहयोः
vidāhayoḥ
विदाहेषु
vidāheṣu
Notes
  • ¹Vedic

References[edit]