विष्णु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit विष्णु (viṣṇu).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪʂ.ɳuː/, [ʋɪʃ.ɳuː]

Proper noun[edit]

विष्णु (viṣṇum (Urdu spelling وشنو‎)

  1. (Hinduism, Buddhism) Vishnu (the preserver in the Trimurti and the principal deity of Vaishnavism)
  2. a male given name, Vishnu, from Sanskrit

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

According to the traditional explanation a derivation from the root विष् (√viṣ, to pervade), thus originally meaning "All-pervader" or "Worker".

Related to विवेष्टि (viveṣṭi, to work), both from Proto-Indo-European *weys- (to produce).

Pronunciation[edit]

Noun[edit]

विष्णु (víṣṇum

  1. Vishnu (RV. etc.)
    • RV 1.154.2a
      प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । |
      यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ ||
      pra tad viṣṇu stavate vīryeṇa mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ |
      yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ||
      For this his mighty deed is Viṣṇu lauded, like some wild beast, dread, prowling, mountain-roaming;
      He within whose three wide-extended paces all living creatures have their habitation.
  2. name of the month चैत्र (caitra) (VarBṛS.)
  3. (with प्राजापत्य (prājāpatya)) name of the author of RV. X, 84
  4. name of a son of Manu Sāvarṇa and Manu Bhautya (MārkP.)
  5. name of the writer of a law-book
  6. name of the father of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)
  7. (also with गणक (gaṇaka), कवि (kavi), दैवज्ञ (daivajña), पण्डित (paṇḍita), भट्ट (bhaṭṭa), मिश्र (miśra), यतीन्द्र (yatī*ndra), वाजपेयिन् (vājapeyin), शास्त्रिन् (śāstrin) etc.) name of various authors and others (Inscr., Cat.)
  8. = अग्नि (agni) (L.)
  9. = वसुदेवता (vasu-devatā) (L.)
  10. = शुद्ध (śuddha) (L.)

Declension[edit]

Masculine u-stem declension of विष्णु
Nom. sg. विष्णुः (viṣṇuḥ)
Gen. sg. विष्णोः (viṣṇoḥ)
Singular Dual Plural
Nominative विष्णुः (viṣṇuḥ) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Vocative विष्णो (viṣṇo) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Accusative विष्णुम् (viṣṇum) विष्णू (viṣṇū) विष्णून् (viṣṇūn)
Instrumental विष्णुना (viṣṇunā) विष्णुभ्याम् (viṣṇubhyām) विष्णुभिः (viṣṇubhiḥ)
Dative विष्णवे (viṣṇave) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Ablative विष्णोः (viṣṇoḥ) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Genitive विष्णोः (viṣṇoḥ) विष्ण्वोः (viṣṇvoḥ) विष्णूनाम् (viṣṇūnām)
Locative विष्णौ (viṣṇau) विष्ण्वोः (viṣṇvoḥ) विष्णुषु (viṣṇuṣu)

Noun[edit]

विष्णु (víṣṇuf

  1. name of the mother of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)

Declension[edit]

Feminine u-stem declension of विष्णु
Nom. sg. विष्णुः (viṣṇuḥ)
Gen. sg. विष्णुवाः/ विष्णोः (viṣṇuvāḥ/ viṣṇoḥ)
Singular Dual Plural
Nominative विष्णुः (viṣṇuḥ) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Vocative विष्णो (viṣṇo) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Accusative विष्णुम् (viṣṇum) विष्णू (viṣṇū) विष्णूः (viṣṇūḥ)
Instrumental विष्ण्वा (viṣṇvā) विष्णुभ्याम् (viṣṇubhyām) विष्णुभिः (viṣṇubhiḥ)
Dative विष्ण्वै / विष्णवे (viṣṇvai / viṣṇave) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Ablative विष्णुवाः/ विष्णोः (viṣṇuvāḥ/ viṣṇoḥ) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Genitive विष्णुवाः/ विष्णोः (viṣṇuvāḥ/ viṣṇoḥ) विष्ण्वोः (viṣṇvoḥ) विष्णूनाम् (viṣṇūnām)
Locative विष्ण्वाम् / विष्णौ (viṣṇvām / viṣṇau) विष्ण्वोः (viṣṇvoḥ) विष्णुषु (viṣṇuṣu)

Descendants[edit]

References[edit]