वृजिन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root वृज् (vṛj, to turn, bend).

Pronunciation[edit]

Adjective[edit]

वृजिन (vṛjiná) stem

  1. bent, crooked; deceitful, false, wicked
    Synonyms: वक्र (vakra), कुटिल (kuṭila)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.97.43:
      ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।
      अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥
      ṛjúḥ pavasva vṛjinásya hantā́pā́mīvāṃ bā́dhamāno mṛ́dhaśca.
      abhiśrīṇánpáyaḥ páyasābhí gónāmíndrasya tváṃ táva vayáṃ sákhāyaḥ.
      Flow onward righteous slayer of the wicked, driving away our enemies and sickness,
      Blending thy milk with milk which cows afford us. We are thy friends, thou art the Friend of Indra.
  2. disastrous, calamitous

Declension[edit]

Masculine a-stem declension of वृजिन (vṛjiná)
Singular Dual Plural
Nominative वृजिनः
vṛjináḥ
वृजिनौ / वृजिना¹
vṛjinaú / vṛjinā́¹
वृजिनाः / वृजिनासः¹
vṛjinā́ḥ / vṛjinā́saḥ¹
Vocative वृजिन
vṛ́jina
वृजिनौ / वृजिना¹
vṛ́jinau / vṛ́jinā¹
वृजिनाः / वृजिनासः¹
vṛ́jināḥ / vṛ́jināsaḥ¹
Accusative वृजिनम्
vṛjinám
वृजिनौ / वृजिना¹
vṛjinaú / vṛjinā́¹
वृजिनान्
vṛjinā́n
Instrumental वृजिनेन
vṛjinéna
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनैः / वृजिनेभिः¹
vṛjinaíḥ / vṛjinébhiḥ¹
Dative वृजिनाय
vṛjinā́ya
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Ablative वृजिनात्
vṛjinā́t
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Genitive वृजिनस्य
vṛjinásya
वृजिनयोः
vṛjináyoḥ
वृजिनानाम्
vṛjinā́nām
Locative वृजिने
vṛjiné
वृजिनयोः
vṛjináyoḥ
वृजिनेषु
vṛjinéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वृजिना (vṛjinā́)
Singular Dual Plural
Nominative वृजिना
vṛjinā́
वृजिने
vṛjiné
वृजिनाः
vṛjinā́ḥ
Vocative वृजिने
vṛ́jine
वृजिने
vṛ́jine
वृजिनाः
vṛ́jināḥ
Accusative वृजिनाम्
vṛjinā́m
वृजिने
vṛjiné
वृजिनाः
vṛjinā́ḥ
Instrumental वृजिनया / वृजिना¹
vṛjináyā / vṛjinā́¹
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनाभिः
vṛjinā́bhiḥ
Dative वृजिनायै
vṛjinā́yai
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनाभ्यः
vṛjinā́bhyaḥ
Ablative वृजिनायाः / वृजिनायै²
vṛjinā́yāḥ / vṛjinā́yai²
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनाभ्यः
vṛjinā́bhyaḥ
Genitive वृजिनायाः / वृजिनायै²
vṛjinā́yāḥ / vṛjinā́yai²
वृजिनयोः
vṛjináyoḥ
वृजिनानाम्
vṛjinā́nām
Locative वृजिनायाम्
vṛjinā́yām
वृजिनयोः
vṛjináyoḥ
वृजिनासु
vṛjinā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृजिन (vṛjiná)
Singular Dual Plural
Nominative वृजिनम्
vṛjinám
वृजिने
vṛjiné
वृजिनानि / वृजिना¹
vṛjinā́ni / vṛjinā́¹
Vocative वृजिन
vṛ́jina
वृजिने
vṛ́jine
वृजिनानि / वृजिना¹
vṛ́jināni / vṛ́jinā¹
Accusative वृजिनम्
vṛjinám
वृजिने
vṛjiné
वृजिनानि / वृजिना¹
vṛjinā́ni / vṛjinā́¹
Instrumental वृजिनेन
vṛjinéna
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनैः / वृजिनेभिः¹
vṛjinaíḥ / vṛjinébhiḥ¹
Dative वृजिनाय
vṛjinā́ya
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Ablative वृजिनात्
vṛjinā́t
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Genitive वृजिनस्य
vṛjinásya
वृजिनयोः
vṛjináyoḥ
वृजिनानाम्
vṛjinā́nām
Locative वृजिने
vṛjiné
वृजिनयोः
vṛjináyoḥ
वृजिनेषु
vṛjinéṣu
Notes
  • ¹Vedic

Noun[edit]

वृजिन (vṛjiná) stemn

  1. deceit, intrigue, guile
  2. sin, vice, wickedness
    Synonyms: पाप (pāpa), अक (aka)
    • c. 400 BCE, Bhagavad Gītā 4.36:
      अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
      सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥
      api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ.
      sarvaṃ jñānapla‍venaiva vṛjinaṃ santariṣyasi.
      Even if you are the most sinful of all sinners, by the boat of knowledge you will be able to cross all the sin.
  3. misery, distress, suffering
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.39.6:
      अहो अस्मदभूद्भरि पित्रोर्वृजिनम्आर्ययोः ।
      यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥
      aho asmadabhūdbhari pitrorvṛjinamāryayoḥ.
      yaddhetoḥ putramaraṇaṃ yaddhetorbandhanaṃ tayoḥ.
      How much suffering I have caused my noble parents! Because of me their children were killed and they themselves imprisoned.

Declension[edit]

Neuter a-stem declension of वृजिन (vṛjiná)
Singular Dual Plural
Nominative वृजिनम्
vṛjinám
वृजिने
vṛjiné
वृजिनानि / वृजिना¹
vṛjinā́ni / vṛjinā́¹
Vocative वृजिन
vṛ́jina
वृजिने
vṛ́jine
वृजिनानि / वृजिना¹
vṛ́jināni / vṛ́jinā¹
Accusative वृजिनम्
vṛjinám
वृजिने
vṛjiné
वृजिनानि / वृजिना¹
vṛjinā́ni / vṛjinā́¹
Instrumental वृजिनेन
vṛjinéna
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनैः / वृजिनेभिः¹
vṛjinaíḥ / vṛjinébhiḥ¹
Dative वृजिनाय
vṛjinā́ya
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Ablative वृजिनात्
vṛjinā́t
वृजिनाभ्याम्
vṛjinā́bhyām
वृजिनेभ्यः
vṛjinébhyaḥ
Genitive वृजिनस्य
vṛjinásya
वृजिनयोः
vṛjináyoḥ
वृजिनानाम्
vṛjinā́nām
Locative वृजिने
vṛjiné
वृजिनयोः
vṛjináyoḥ
वृजिनेषु
vṛjinéṣu
Notes
  • ¹Vedic

References[edit]