वैश्वानर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of विश्वानर (viśvā́nara).

Pronunciation[edit]

Adjective[edit]

वैश्वानर (vaiśvānará) stem

  1. relating or belonging to all men, omnipresent, known or worshipped everywhere, universal, general, common
  2. consisting of all men, full in number, complete
  3. relating or belonging to the gods collectively
  4. all-commanding
  5. relating or sacred to अग्नि वैश्वानर (agni vaiśvānara)
  6. composed by विश्वानर (viśvānara) or वैश्वानर (vaiśvānara)

Declension[edit]

Masculine a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरः
vaiśvānaráḥ
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानराः / वैश्वानरासः¹
vaiśvānarā́ḥ / vaiśvānarā́saḥ¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरौ / वैश्वानरा¹
vaíśvānarau / vaíśvānarā¹
वैश्वानराः / वैश्वानरासः¹
vaíśvānarāḥ / vaíśvānarāsaḥ¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानरान्
vaiśvānarā́n
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैश्वानरी (vaiśvānarī)
Singular Dual Plural
Nominative वैश्वानरी
vaiśvānarī
वैश्वानर्यौ / वैश्वानरी¹
vaiśvānaryau / vaiśvānarī¹
वैश्वानर्यः / वैश्वानरीः¹
vaiśvānaryaḥ / vaiśvānarīḥ¹
Vocative वैश्वानरि
vaiśvānari
वैश्वानर्यौ / वैश्वानरी¹
vaiśvānaryau / vaiśvānarī¹
वैश्वानर्यः / वैश्वानरीः¹
vaiśvānaryaḥ / vaiśvānarīḥ¹
Accusative वैश्वानरीम्
vaiśvānarīm
वैश्वानर्यौ / वैश्वानरी¹
vaiśvānaryau / vaiśvānarī¹
वैश्वानरीः
vaiśvānarīḥ
Instrumental वैश्वानर्या
vaiśvānaryā
वैश्वानरीभ्याम्
vaiśvānarībhyām
वैश्वानरीभिः
vaiśvānarībhiḥ
Dative वैश्वानर्यै
vaiśvānaryai
वैश्वानरीभ्याम्
vaiśvānarībhyām
वैश्वानरीभ्यः
vaiśvānarībhyaḥ
Ablative वैश्वानर्याः / वैश्वानर्यै²
vaiśvānaryāḥ / vaiśvānaryai²
वैश्वानरीभ्याम्
vaiśvānarībhyām
वैश्वानरीभ्यः
vaiśvānarībhyaḥ
Genitive वैश्वानर्याः / वैश्वानर्यै²
vaiśvānaryāḥ / vaiśvānaryai²
वैश्वानर्योः
vaiśvānaryoḥ
वैश्वानरीणाम्
vaiśvānarīṇām
Locative वैश्वानर्याम्
vaiśvānaryām
वैश्वानर्योः
vaiśvānaryoḥ
वैश्वानरीषु
vaiśvānarīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरे
vaíśvānare
वैश्वानराणि / वैश्वानरा¹
vaíśvānarāṇi / vaíśvānarā¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Noun[edit]

वैश्वानर (vaiśvānará) stemm

  1. name of Agni or Fire (Agni Vaiśvānara is regarded as the author of RV x, 79, 80)
  2. a particular अग्नि (agni)
  3. the fire of digestion
  4. the sun, sunlight
  5. (Vedanta) name of the Supreme Spirit or Intellect when located in a supposed collective aggregate of gross bodies
  6. name of a daitya
  7. name of various men
  8. (in the plural) name of a family of rishis
  9. a particular sacrifice performed at the beginning of every year

Declension[edit]

Masculine a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरः
vaiśvānaráḥ
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानराः / वैश्वानरासः¹
vaiśvānarā́ḥ / vaiśvānarā́saḥ¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरौ / वैश्वानरा¹
vaíśvānarau / vaíśvānarā¹
वैश्वानराः / वैश्वानरासः¹
vaíśvānarāḥ / vaíśvānarāsaḥ¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानरान्
vaiśvānarā́n
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Noun[edit]

वैश्वानर (vaiśvānará) stemn

  1. men collectively, mankind
  2. name of a सामन् (sāman)

Declension[edit]

Neuter a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरे
vaíśvānare
वैश्वानराणि / वैश्वानरा¹
vaíśvānarāṇi / vaíśvānarā¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Descendants[edit]

  • English: Vaisnavara

References[edit]