Jump to content

शत

From Wiktionary, the free dictionary
See also: शांत

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit शत (śata). Doublet of सौ (sau) and सद (sad).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃət̪/, [ʃɐt̪]

Numeral

[edit]

शत (śat) (cardinal)

  1. (literary) hundred
    Synonyms: सौ (sau), (poetic) सद (sad)

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]
Sanskrit numbers (edit)
 ←  90 [a], [b], [c] ←  99 १००
100
1,000  →  100,000  → 
10[a], [b]
    Cardinal: शत (śata)
    Ordinal: शततम (śatatama)
    Multiplier: शतधा (śatadhā)
    Distributive: शतशस् (śataśas)

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *ćatám, from Proto-Indo-European *ḱm̥tóm. Cognate with Avestan 𐬯𐬀𐬙𐬀 (sata), Ancient Greek ἑκατόν (hekatón), Latin centum, Tocharian A känt, English hund-red.

Pronunciation

[edit]

Numeral

[edit]

शत (śatán, rarely m, at the end of a compound f(ī)

  1. hundred
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.48.7:
      ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑।
      श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान्॥
      eṣā́yukta parāvátaḥ sū́ryasyodáyanādádhi.
      śatáṃ ráthebhiḥ subhágoṣā́ iyáṃ ví yātyabhí mā́nuṣān.
      This auspicious Uṣas has harnessed (her vehicles) from afar, above the rising of the sun; and she comes gloriously upon man, with a hundred chariots.
  2. any very large number

Declension

[edit]
Neuter a-stem declension of शत
singular dual plural
nominative शतम् (śatám) शते (śaté) शतानि (śatā́ni)
शता¹ (śatā́¹)
accusative शतम् (śatám) शते (śaté) शतानि (śatā́ni)
शता¹ (śatā́¹)
instrumental शतेन (śaténa) शताभ्याम् (śatā́bhyām) शतैः (śataíḥ)
शतेभिः¹ (śatébhiḥ¹)
dative शताय (śatā́ya) शताभ्याम् (śatā́bhyām) शतेभ्यः (śatébhyaḥ)
ablative शतात् (śatā́t) शताभ्याम् (śatā́bhyām) शतेभ्यः (śatébhyaḥ)
genitive शतस्य (śatásya) शतयोः (śatáyoḥ) शतानाम् (śatā́nām)
locative शते (śaté) शतयोः (śatáyoḥ) शतेषु (śatéṣu)
vocative शत (śáta) शते (śáte) शतानि (śátāni)
शता¹ (śátā¹)
  • ¹Vedic
Masculine a-stem declension of शत
singular dual plural
nominative शतः (śatáḥ) शतौ (śataú)
शता¹ (śatā́¹)
शताः (śatā́ḥ)
शतासः¹ (śatā́saḥ¹)
accusative शतम् (śatám) शतौ (śataú)
शता¹ (śatā́¹)
शतान् (śatā́n)
instrumental शतेन (śaténa) शताभ्याम् (śatā́bhyām) शतैः (śataíḥ)
शतेभिः¹ (śatébhiḥ¹)
dative शताय (śatā́ya) शताभ्याम् (śatā́bhyām) शतेभ्यः (śatébhyaḥ)
ablative शतात् (śatā́t) शताभ्याम् (śatā́bhyām) शतेभ्यः (śatébhyaḥ)
genitive शतस्य (śatásya) शतयोः (śatáyoḥ) शतानाम् (śatā́nām)
locative शते (śaté) शतयोः (śatáyoḥ) शतेषु (śatéṣu)
vocative शत (śáta) शतौ (śátau)
शता¹ (śátā¹)
शताः (śátāḥ)
शतासः¹ (śátāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of शती
singular dual plural
nominative शती (śatī) शत्यौ (śatyau)
शती¹ (śatī¹)
शत्यः (śatyaḥ)
शतीः¹ (śatīḥ¹)
accusative शतीम् (śatīm) शत्यौ (śatyau)
शती¹ (śatī¹)
शतीः (śatīḥ)
instrumental शत्या (śatyā) शतीभ्याम् (śatībhyām) शतीभिः (śatībhiḥ)
dative शत्यै (śatyai) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
ablative शत्याः (śatyāḥ)
शत्यै² (śatyai²)
शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
genitive शत्याः (śatyāḥ)
शत्यै² (śatyai²)
शत्योः (śatyoḥ) शतीनाम् (śatīnām)
locative शत्याम् (śatyām) शत्योः (śatyoḥ) शतीषु (śatīṣu)
vocative शति (śati) शत्यौ (śatyau)
शती¹ (śatī¹)
शत्यः (śatyaḥ)
शतीः¹ (śatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]