शत

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: शांत

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शत (śata). Doublet of सौ (sau) and सद (sad).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃət̪/, [ʃɐt̪]

Numeral[edit]

शत (śat) (cardinal)

  1. (literary) hundred
    Synonyms: सौ (sau), (poetic) सद (sad)

Derived terms[edit]

References[edit]

Sanskrit[edit]

Sanskrit numbers (edit)
 ←  90 [a], [b] ←  99 १००
100
1,000  →  100,000  → 
10[a], [b]
    Cardinal: शत (śata)

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *śatám, from Proto-Indo-Iranian *ćatám, from Proto-Indo-European *ḱm̥tóm. Cognate with Avestan 𐬯𐬀𐬙𐬀 (sata), Ancient Greek ἑκατόν (hekatón), Latin centum, Old Church Slavonic съто (sŭto), Lithuanian šimtas, Tocharian A känt, Old English hundred (whence English hundred), Finnish sata (borrowing from Indo-Iranian).

Pronunciation[edit]

Numeral[edit]

शत (śatán, rarely m, at the end of a compound f(ī)

  1. hundred, used with numerals thus:
    एकाधिकं शतम् (ekā*dhikaṃ śatam) or एकशतम् (eka-śatam)a hundred one, 101
    विंशत्यधिकं शतम् (viṃśaty-adhikaṃ śatam) or विंशं शतम् (viṃśaṃ śatam)a hundred twenty, 120
    शते (śate) or द्वे शते (dve śate) or द्विशतम् (dvi-śatam) or शतद्वयम् (śata-dvayam)200
    त्रीणि शतानि (trīṇi śatāni) or त्रिशतानि (tri-śatāni) or शतत्रयम् (śata-trayam)300
    षट्शतम् (ṣaṭ-śatam)600
    1. or the compound becomes an ordinal
      द्विशत (dvi-śata)the 200th
      द्विकं शतम् (dvikaṃ śatam), त्रिकं शतम् (trikaṃ śatam)2, 3 per cent
      शतात्पर (śatātpara)beyond a hundred, exceeding 100
    2. the counted object is added either in the genitive, or in the same case as śata, or at the beginning of a compound
      शतम् पितरः (śatam pitaraḥ) or शतम् पितॄणाम् (śatam pitṝṇām) or पितृशतम् (pitṛ-śatam)a hundred ancestors
    3. rarely śatam is used as an indeclinable with an instrumental
      एषायुक्त परावतः सूर्यस्योदयनादधि |
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
      eṣāyukta parāvataḥ sūryasyodayanādadhi |
      śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
      This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
      Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
    4. rarely occurs a masculine form in plural e.g. पञ्चशता रथान् (pañca-śatā rathān)
    5. and śata n rarely in compounds of the following kind:
      चतुर्वर्षशतम् (catur-varṣa-śatam) or चतुर्वर्षशतानि (catur-varṣa-śatamtāni)400 years
  2. any very large number
    शतपत्त्र (śata-pattra)a hundred leaves etc.

Declension[edit]

Neuter a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Vocative शत
śáta
शते
śáte
शतानि / शता¹
śátāni / śátā¹
Accusative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतः
śatáḥ
शतौ / शता¹
śataú / śatā́¹
शताः / शतासः¹
śatā́ḥ / śatā́saḥ¹
Vocative शत
śáta
शतौ / शता¹
śátau / śátā¹
शताः / शतासः¹
śátāḥ / śátāsaḥ¹
Accusative शतम्
śatám
शतौ / शता¹
śataú / śatā́¹
शतान्
śatā́n
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शती (śatī)
Singular Dual Plural
Nominative शती
śatī
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Vocative शति
śati
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Accusative शतीम्
śatīm
शत्यौ / शती¹
śatyau / śatī¹
शतीः
śatīḥ
Instrumental शत्या
śatyā
शतीभ्याम्
śatībhyām
शतीभिः
śatībhiḥ
Dative शत्यै
śatyai
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Ablative शत्याः / शत्यै²
śatyāḥ / śatyai²
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Genitive शत्याः / शत्यै²
śatyāḥ / śatyai²
शत्योः
śatyoḥ
शतीनाम्
śatīnām
Locative शत्याम्
śatyām
शत्योः
śatyoḥ
शतीषु
śatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

See also[edit]

References[edit]