वृष्णि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *wr̥šníš (ram), from Proto-Indo-European *wr̥sn-í-s, from *wérsēn (male, manly; male animal). Cognate with Avestan 𐬬𐬀𐬭𐬱𐬥𐬌 (varšni, ram). Also related to ऋषभ (ṛṣabha), वृषभ (vṛṣabha, bull), Latin verrēs (boar).

Pronunciation

[edit]

Adjective

[edit]

वृष्णि (vṛṣṇí or vṛ́ṣṇi) stem

  1. male, manly, strong, powerful, mighty

Declension

[edit]
Masculine i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीन्
vṛṣṇī́n
Instrumental वृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णये
vṛṣṇáye
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णेः
vṛṣṇéḥ
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णेः
vṛṣṇéḥ
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णौ / वृष्णा¹
vṛṣṇaú / vṛṣṇā́¹
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीः
vṛṣṇī́ḥ
Instrumental वृष्ण्या / वृष्णी¹
vṛṣṇyā́ / vṛṣṇī́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णये / वृष्ण्यै² / वृष्णी¹
vṛṣṇáye / vṛṣṇyaí² / vṛṣṇī́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णेः / वृष्ण्याः² / वृष्ण्यै³
vṛṣṇéḥ / vṛṣṇyā́ḥ² / vṛṣṇyaí³
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णेः / वृष्ण्याः² / वृष्ण्यै³
vṛṣṇéḥ / vṛṣṇyā́ḥ² / vṛṣṇyaí³
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णौ / वृष्ण्याम्² / वृष्णा¹
vṛṣṇaú / vṛṣṇyā́m² / vṛṣṇā́¹
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णि
vṛṣṇí
वृष्णिनी
vṛṣṇínī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛṣṇī́ni / vṛṣṇí¹ / vṛṣṇī́¹
Vocative वृष्णि / वृष्णे
vṛ́ṣṇi / vṛ́ṣṇe
वृष्णिनी
vṛ́ṣṇinī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛ́ṣṇīni / vṛ́ṣṇi¹ / vṛ́ṣṇī¹
Accusative वृष्णि
vṛṣṇí
वृष्णिनी
vṛṣṇínī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛṣṇī́ni / vṛṣṇí¹ / vṛṣṇī́¹
Instrumental वृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णिने / वृष्णये¹
vṛṣṇíne / vṛṣṇáye¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णिनः / वृष्णेः¹
vṛṣṇínaḥ / vṛṣṇéḥ¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णिनः / वृष्णेः¹
vṛṣṇínaḥ / vṛṣṇéḥ¹
वृष्णिनोः
vṛṣṇínoḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णिनि / वृष्णौ¹ / वृष्णा¹
vṛṣṇíni / vṛṣṇaú¹ / vṛṣṇā́¹
वृष्णिनोः
vṛṣṇínoḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
Masculine i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीन्
vṛ́ṣṇīn
Instrumental वृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णये
vṛ́ṣṇaye
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णेः
vṛ́ṣṇeḥ
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णेः
vṛ́ṣṇeḥ
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णौ / वृष्णा¹
vṛ́ṣṇau / vṛ́ṣṇā¹
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीः
vṛ́ṣṇīḥ
Instrumental वृष्ण्या / वृष्णी¹
vṛ́ṣṇyā / vṛ́ṣṇī¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णये / वृष्ण्यै² / वृष्णी¹
vṛ́ṣṇaye / vṛ́ṣṇyai² / vṛ́ṣṇī¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णेः / वृष्ण्याः² / वृष्ण्यै³
vṛ́ṣṇeḥ / vṛ́ṣṇyāḥ² / vṛ́ṣṇyai³
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णेः / वृष्ण्याः² / वृष्ण्यै³
vṛ́ṣṇeḥ / vṛ́ṣṇyāḥ² / vṛ́ṣṇyai³
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णौ / वृष्ण्याम्² / वृष्णा¹
vṛ́ṣṇau / vṛ́ṣṇyām² / vṛ́ṣṇā¹
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णि
vṛ́ṣṇi
वृष्णिनी
vṛ́ṣṇinī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛ́ṣṇīni / vṛ́ṣṇi¹ / vṛ́ṣṇī¹
Vocative वृष्णि / वृष्णे
vṛ́ṣṇi / vṛ́ṣṇe
वृष्णिनी
vṛ́ṣṇinī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛ́ṣṇīni / vṛ́ṣṇi¹ / vṛ́ṣṇī¹
Accusative वृष्णि
vṛ́ṣṇi
वृष्णिनी
vṛ́ṣṇinī
वृष्णीनि / वृष्णि¹ / वृष्णी¹
vṛ́ṣṇīni / vṛ́ṣṇi¹ / vṛ́ṣṇī¹
Instrumental वृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णिने / वृष्णये¹
vṛ́ṣṇine / vṛ́ṣṇaye¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णिनः / वृष्णेः¹
vṛ́ṣṇinaḥ / vṛ́ṣṇeḥ¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णिनः / वृष्णेः¹
vṛ́ṣṇinaḥ / vṛ́ṣṇeḥ¹
वृष्णिनोः
vṛ́ṣṇinoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णिनि / वृष्णौ¹ / वृष्णा¹
vṛ́ṣṇini / vṛ́ṣṇau¹ / vṛ́ṣṇā¹
वृष्णिनोः
vṛ́ṣṇinoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic

Noun

[edit]

वृष्णि (vṛṣṇí or vṛ́ṣṇi) stemm

  1. a ram

Declension

[edit]
Masculine i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीन्
vṛṣṇī́n
Instrumental वृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णये
vṛṣṇáye
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णेः
vṛṣṇéḥ
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णेः
vṛṣṇéḥ
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णौ / वृष्णा¹
vṛṣṇaú / vṛṣṇā́¹
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
Masculine i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीन्
vṛ́ṣṇīn
Instrumental वृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णये
vṛ́ṣṇaye
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णेः
vṛ́ṣṇeḥ
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णेः
vṛ́ṣṇeḥ
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णौ / वृष्णा¹
vṛ́ṣṇau / vṛ́ṣṇā¹
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic

Proper noun

[edit]

वृष्णि (vṛṣṇí or vṛ́ṣṇi) stemm

  1. (Hinduism, historical) Vrishni, legendary king of the Vrishni clan.

Declension

[edit]
Masculine i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीन्
vṛṣṇī́n
Instrumental वृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णये
vṛṣṇáye
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णेः
vṛṣṇéḥ
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णेः
vṛṣṇéḥ
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णौ / वृष्णा¹
vṛṣṇaú / vṛṣṇā́¹
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
Masculine i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीन्
vṛ́ṣṇīn
Instrumental वृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णये
vṛ́ṣṇaye
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णेः
vṛ́ṣṇeḥ
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णेः
vṛ́ṣṇeḥ
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णौ / वृष्णा¹
vṛ́ṣṇau / vṛ́ṣṇā¹
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic

Derived terms

[edit]

References

[edit]